SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ देवभद्दसू४ि बिरइओ कहारयणकोसो॥ सामनगुणाहिगारो। ॥१७॥ विसहति य धीमंतो अंतोपसरंतवइरपथभारा । गूढायारा किं पि हु निमित्तमवलंबिउं गरुया ॥ ५ ॥ ता अपरिभाविऊणं सामुल्लावे वि यमग्गम्मि । तविहवयणं फरुसं दूरमजुत्तऽम्ह पडिहाइ ॥६॥ किंचजइ विमलयाए सलिलस्स तलगए दसए मणी उदही । तह वि स जाणुपमाणो ति मा मणे संठवेजासि ॥७॥ भूरिकरि-तुरय-रह-जोह-कोससंभारसारसामत्थो । सामुल्लावे वि य सिंहलेसरो तुज्झ नो सज्झो ॥८॥ आयबलं च परवलं भूमिपलं नित्तुलं सहाइबलं । बलवइणा परिभाविय भवियवं जुज्झसजेण। ॥९ ॥ एवमाइमंतिवग्गगिरं निसामिऊण दिडिसोणिमाजाणावियगरुयकोवावेगो सेणाबई भणिउं पवतो-मंतिणो वि भविय पागय व असमिक्खियभासिणो सयममुणता वि कजपरमत्थं समयसमुचियवत्तारं पि अम्हारिसं निरसंता कुणह जं मे रोयइत्ति आसणाओ उद्विऊण वचंतो बला धरिओ मंतीहिं । 'ईदाणुवित्तिगिज्झो मुक्खो' ति लक्खंतेहिं य सायरं संलत्तो एसो-सव्वहा खमसु पढममवराह, न भुजो अकजमेवंविहमायरिस्सामो चि । ततो सेणावइणा परितोसवसपवसंतवयणसामिगाइकोववियारेण ज्झड ति दवावियं पयाणयं । तवयणाणतरमेव चलियं चाउरंग बलं । बियाणियतम्मज्ञण सिंहलेसरेणावि सचिवेहिं सह सुंविवेचियकिचविसेसेण पगुणीकयसेससामंतसेवगलोगेण विसजिओ गरुयारंभो नाम सेणाहियो परबलाभिमुह, सिक्खविओ य जहा-रिउसेबस्स दसणं दाऊण पच्छाहु नियत्तेजासि जाव १ "मविल" . . ॥२ निरुपमम् ॥ ३ राष्टिशोणिमाज्ञापितगुरुककोपागः ॥ ४ परितोषपक्षप्रवसनवनश्यामिकाविकोपरिकारेण ॥ ५ गुविचेचितकस्यविशेषेण ॥ ६ पचान्मुखम् ॥ ७ "यत्तिजा प्र० ॥ आलोचकव्यतिरेके धर्मदेवकथानकम् २३॥ ACAKACKGROX ॥१७३॥ HERNOONAKAIRANASASARREARSHANAGARCANACHERS RSS गोदावरीगुहागंभीरपएसं ति । 'जं देवो आणवेई' ति भणिऊण जचतुरंगवाहिणीपरिखुडो गरुयारंभो सेणाहिवो नाणाविहविजयचिंधचिंचइयगयणवट्ठो मुहडभुयदंडकुंडलियपयंडकोडंडड्डीणकंडसंडडुमरियपरबलपुरोवत्तिकहवयसुहडो जहुत्तं गोदावरीकंदरोदरं पढ़च झड त्ति पडिनियत्तो । धम्मदेवसेणावई वि गाढकोवभरदहोडक्खलियक्खराए गिराए संरंभनिन्भरं सन्नहह गुडह पक्खरह जाह पहरह पडिक्खलह तुरियं । इय सेणिएं तुरंतो सेणाए समं लहुं चलिओ ॥१॥ पडिवलमणुवर्णतो संपत्तो गहिरकंदरीविसमं । गोदावरीपरिसरं बहुविहतरुनिवहविगम ॥ २ ॥ एत्थंतरम्मि विसमावणीगयं तं वियाणिउं राया । सिंहलनाहो वि ठिओ सबत्तो घडियरिउवेढो ॥३ ॥ अणवरयमुकसरविसर-सेल्ल-बावल्लि-भल्लि-नाराया। सिंहलसुहडा लग्गा य पहरिउ पडिरिऊहिं समं ॥४ ॥ भूमिबलं देहवलं सामिवलं अविकलं धरतेहिं । तेहिं कलीहिं व लहु धम्मदेचसेणा कया दीणा दक्खा वियक्खणा सुकुलसंभवा विस्सुया वि विसमगया। किं नाम कुणतु भडा खीणधणा परमपुरिस ब? ॥६॥ एवं च निमेसमित्तेण वि हयमुहडे निवडियमहंतसामंते दोहंडियवेयंडे खंडियतुरगतुंडे मुसुमूरियचारुरहवरे दिसोदिसिं पक्खित्ते सिंहलेसरेण रिउबले धम्मएवसेणाबई से सावसेसवलसमेओ कद्द कद्द वि पलाणो समराजिराओ। 'किमणेण वरागवइदेसियमारणेणं ? ति पडिनियत्तो सिंहलेसरो। धम्मदेवो वि अचंतविलक्खोवगओ तुरियतुरियं दूरं पच्चोसकिऊण १नानाविधविजयचिहन्याप्तगमनधः शुभटभुजदण्डकुण्डलितप्रचण्डकोदण्डोडीनकाण्डपण्डभापितपरबलपुरोवर्तिकतिपयसुभदः ॥२ सकपचा भवत ॥ | ३हस्तिनः कवचयत ॥४अश्वान् कवचपत ॥ ५सेनिकान् ॥६द्विखण्डितहस्तिनि ॥ ७ भग्नचाररथवरे ॥८समरानणात् ॥९अखन्सलक्ष्योपगतः।
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy