SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ देवभद्दरिविरइओ कहारयणकोसो ॥ सामन्नगुणाहिगारो । ॥१२६॥ एतो चि ताणं रक्खणेण अक्खंति भिक्खुणो धम्मं । बहुचागचागसुपसत्थतित्थदाणाइतो वि बहुं 11 3 11 जो देह अभयदाणं जीवाणं विविधदुक्खतत्रियाणं । अंजिणइ जयसिरिं सो जड व निवाणमवि नियमा ॥ १० ॥ तहाहि - अस्थि जंबुद्दीवतिलयतुल्ल भारहखेत्तचूडामणिविब्भमं भंमंतपुरिसोत्तम विराइयं, विजयधयवर्ड व जीवलोयपासायस्स, उप्पत्तिट्ठाणं व धम्ममग्गस्स विजयवद्धणं नाम नगरं । तत्थ य कुमुयको मलुम्मिलंतदेहप्पहापहसियसीय किरणो रणरंगपहयपडपडह-मुइंग झल्लरीपमुह तूरखायन्त्रणभीयवइरिचत्तवावारो वारविलासिणी सलीलचालिय[चाम] रुप्पीलपयडियगरुयरिद्धिवित्थरो जयसुंदरो नाम राया । सयलजुवइलक्खणाणुगयसरीश विजयवई से भजा । जुवरायसिरितिलयभूओ भुषणचंदो नाम पुत्तो । मित्ता य तस्स सेट्ठिसुओ संखो नाम, पुरोहियपुत्तो अज्जुणो नाम, सेणावइसुओ सोमो नाम । एवं च तिहिं बालमेत्ते[हिं] परिगओ गॅओ व निरंकुसो सो रायपुत्तो इओ तओ सच्छंदं विलसमाणो कालं वोलेइ । अन्नया य नयरबाहिरुजाण की लागएण मित्ताणुगएण तेण नाणादेसभमणमुणिय [विविध]भासा-नेवच्छो विचित्तमंत-तंतविश्राणनिउणो नाणकरंडो नाम कावालियमुणी दिट्ठो, पणिवइओ सङ्घायरेण, 'पायाल कन्नगानाहो होसु' ति दिन्नासीसो निविडो से समीवे । भणियं च सविम्हएण— भयवं ! कह पायाल कनगाणं संभवो १ कहं वा तासिं लाभो ? ति । कावा १ अर्जयति ॥ २ किल द्वारिका पुरी एकेन पुरुषोत्तमेन-कृष्णेन विराजिताऽऽसीत् इदं पुनः पुरं अमद्धिः प्रभूतैः पुरुषोत्तमैः विराजितम् अत्र पक्षे पुरुषोत्तमैः- उत्तमपुरुषैरित्यर्थः ॥ ३ 'लुमित प्रतौ । कुमुदकोमलोन्मील देहप्रभा प्रहसितशीतकिरणः रणरङ्गप्रहृतपडुपट मृदङ्गशहरी प्रमुखतूरला कर्णनभीतवैरित्यक्तव्यापारः वारविलासिनी सलीलचालितचामरसमूहप्रकटितगुरुकार्दविस्तरः ॥ ४ गज इव ॥ आयरसु पढताणं महत्थपोत्थयसुपोत्थियाईहिं । मेसअप्पमुहेहि य उवग्गहं नाणवुड्डिकरं इय सोचा स महप्पा पच्छायाचं परं परिवहंतो । णाणोवग्गहविसए सङ्घपयत्तेण वट्टंतो मणुयाउयमनसेसिय सोहम्मे देवसोक्खमणुभोत्तुं । तत्तो चुओ य जातो मुकुले धणदत्तनामो ि तत्थ विय सावसेसत्तणेण सन्नाणवरणकम्मस्स । सम्ममहिअंतस्स वि अक्खरमेते वि अचडते वेरग्गावडियस्स य ईहा ऽपोहप्पहं पवन्नस्स । जायं जाईसरणं वियाणियं पूर्ववृत्तं च तो पुढं पित्र पढणाइएसु सह उज्जमंतसत्तेसु । पोत्थयमाईहिं चिरं उबग्गहं काउमारद्धो संवेगोवगमेणं दुक्कडगरिहाए सुहपवित्तीए । तेणावि गरहणीयं नाणावरणीयमवणीयं पडिवन्ना पद्यआ संगोवंगं च सुत्तमवि पढियं । तो सेंरियपुत्रभावो सङ्घायरमवरभवाणं नाणप्पयाणनिरओ विरओ थेवं पि हु प्पमायातो । निहयघणघाइकम्मो संपत्तो केवलालीयं विहिया केवलमहिमा तद्देसैनिवासिदेवनिवहेण । पकयं पंकयमेकं च कंचणुद्दामदलकलियं तत्थ निसन्नो तत्तो धणदत्तो केवली महासत्तो । सत्ताण निव्वुइकए उवएस दाउमाढतो सुहमणर्हमिहं जइणो तत्तद्विवरीयवत्थुचागाओ । तथागो गाणाओ नाणं पुण नाणदाणाओ || 8 || ॥ ५॥ ॥ ६ ॥ || 9 || ॥ ८ ॥ ॥ ९ ॥ ॥ १० ॥ ११ ॥ ॥ ॥ १२ ॥ ॥ १३ ॥ ।। १४ ।। जहा॥ १५ ॥ १ सावशेषत्वेन खज्ज्ञानावरणकर्मणः । सम्यगधीयानस्यापि ॥ २ व्वपुत्तं प्रतौ ॥ ३ सदा उयच्छत्सवेषु ॥ ४ स्मृतपूर्वभावः ॥ ५ "देवनि" प्रतौ ॥ ६ दमीह ज प्रतौ ॥ ७ तत्तद्विपरीतवस्तुत्यागात् ॥ अभयदानप्रस्तावे जयराजर्षि कथानकम् १७ । ॥ १२६ ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy