________________
२१४]
[दीपालिकापर्वसंग्रहः ॥ पणचुलसीए (५८४) होही ५५/१३० | वासाणवीससहस्सा
१००/१३५ पणवीसकोडिलक्खा ९४/१३४ | विरहे जलोवसग्गे
७१/१३२ पर्वाणि वार्षिकादीनि ९/१२३ वुच्छं संखेवेणं चरियं
२/१२३ पाणयकप्पाउ चुओ १०/१२४
[श्र] पिउणो पावफलं सो ८२/१३३ श्रीवर्द्धमानमानम्य
३/१२३ पुण खीरघयामयरसमेहा १०८/१३५
1 [स] पेसइ समीवगामे
१२३/१३७ संघस्स काउस्सग्गा
७६/१३३ [ब] संपूज्याः श्रीमदर्हन्तः
८/१२३ बल १ वेजयंत २ अजिया ३ ११८/१३६
संवच्छरियं दाणं दाऊं
१७/१२४ बहुमच्छचक्कवहगंग- १०६/१३५
समणीण कोडिसहस्स ९१/१३४ [भ] सयदारपुरे सुमईराया
११३/१३६ भाविपडिविण्हुणो तिलय १ १२०/१३७
सिंहसमं जिणधम्म
३५/१२६ भोगे परम्मुहेण वि
१५/१२४ सिद्धत्थपत्थिवपिया
११/१२४ [म] सुचरित्तनीरभरिया
४०/१२६ मया द्रमकमात्रेण
६/१२३ सुण्णमुणिवेअकाले
५३/१३० महागिरि सुहत्थिसूरी
५१/१३० सूअसूरिसंघधम्मो
९९/१३५ मुक्खं गए जिणं(णि )दे
१३२/१३८ मुणिणो वि कविसमाणा
सो दाही उवएसं
७७/१३३ ३०/१२५
सो संताणे पीडं काहीत्ता [र]
१२७/१३७ राज्यं न कल्पतेऽस्माकं
सोलससएहिं गुणहत्तरिवरिसेहिं ६३/१३१
७/१२३ रायाणो जिणभत्ता ८४/१३३
[ह] [ल] हहो साहुविहारो
७२/१३३ लोए वि तओ विक्खायं १३३/१३८
हीणकुलुप्पण्णाणं
३८/१२६ 1 [व]
होहंति बीअरह
१०९/१३६ वइसाहसुद्धदसमीदिवसे २०/१२४
होहंतिओ पणपन्नलक्खा ८८/१३४ वड्डिस्संति सुविहिया ४२/१२६ होही चंडालकुले
६५/१३१ वमइ नायकुलंतो १४/१२४ | होही सिरिजसभद्दो
४९/१३०
D:\chandan/new/kalp-p/pm52nd proof