________________
परिशिष्टम् [ ४ ] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥
श्लो० / पृ०
श्लोकांश:
अकुलीना महीपालाः अक्षीणसंगृहीताम्बुअग्रे गतेन भूपेन अचलभ्राता ९ मेतार्यः अतुच्छस्वच्छतोयायां
अत्युग्रशीततापाभ्यां
[ अ ]
अदन्तस्तुरगस्तस्य अनन्तसत्त्वधीरत्व
अनुत्तरोपपातिना
अन्ते कल्की पुनः अन्यकर्तृकदीपालि
अन्यदा पाण्डवाः पञ्च
पू
अमरात्मा त्रयोविंशोऽ
अमावास्यादिने कृत्वा अवधिज्ञानतो ज्ञात्वा
अवधिज्ञानतो ज्ञात्वा अवोचन् वाचनाचार्याः
अष्टादशसु देशेषु
अस्मद्विलक्षणाऽऽचाराअस्मिन्निर्वाणतो वर्ष
श्लोकांश:
[ आ ]
१५२/९९
आगत्य तमुवाचाथ
८१/९३
आयुः - प्रमाण-कल्याणा
१८४ / १०२ | आर्हतः क्ष्मापतिः शुद्धः आलोचितः प्रतिक्रान्तः आहारक-मनोज्ञाने
४१/९०
६०/९२
|
३०७/११२ २४० / १०६ २६/८९ |
३५५ / ११५ २७५/१०९
४३४ / १२२ १८६ / १०२
२१५ / १०४
३४१ / ११४
३६८/११६
२४/८९ ४१८ / १२०
३८१/११७ | उत्थितानां स्वबन्धूनां २२४ / १०५ उत्सर्पिण्यवसर्पिण्यौ ८४ / ९४ उत्सर्पिण्यां प्रथमारे २०७/१०३ | उदायिजीवस्तृतीयः
[इ]
इति श्रीतपागच्छाधिराजइतो देवमुखात् ज्ञात्वा इत्थं सहस्त्रपञ्चाश-द् इत्यादिश्य प्रबोधार्थं इत्याद्यष्टोत्तरशतै
इत्युदित्वा स क्रमेण
इदं किमिति संभ्रान्ता
इन्द्रभूति १ रग्निभूति
इह सव्वोदयजुगपवर
इह सुहम्म- जम्बू
[ उ]
श्लो० / पृ०
१८८ / १०२
३४२ / ११४
२२६ / १०५
४२१/१२०
९५/९५
४३८ / १२२
३७०/११६
४२८ / १२१
३५२/११५
१९६/१०३
२८३/१०९
४१७ / १२०
४०/९०
२८९ / ११० २९० / ११०
१९५/१०२
३५१ / ११५
३१६ / ११२ ३३१/११३