________________
परिशिष्टम् [ ३ ]
श्रीविनयचन्द्रसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥
श्लोकांशः
अकारयद् गुप्तिमुक्ति अङ्गोपाङ्गानि सङ्कोच्या
अजायन्त शतान्यष्टा
अथ दिव्यकृतोल्लोचे अथ स्वर्गतयोः पित्रो
अथाकार्य स्वप्नपाठा
अथानुज्ञापिता राज्ञा अथो नरामरनाथं
अनन्तकालादाश्चर्यं
[ अ ]
अनाश्रवः प्रशान्तात्मा अनुज्ञाप्य जगन्नाथं
अनुत्तमर्णाधर्मण
अन्त्याथ साध्वी फल्गुश्रीः
अन्यदा नमुचिः सूरीन् अन्वीयमानमार्गोऽथ
अपश्चिमचतुर्मास्यां
अपात्रोखरे वप्स्यन्ति
अपानकेन षष्ठेन
अपृष्ट्व्याकरणानि अमृतोद औषधीकृत् अर्द्धनवमासाधिकअशीतिलक्षैरधिका
श्लो० / पृ० श्लोकांश:
१०४/५५
९४ / ५४
२२४ / ६४
५१/५१
११५/५५
८२/५३
१०६/५५
१८१/६०
अष्टाग्रमहिषीनाथो
[आ]
आगच्छद्भिश्च गच्छद्भिआबद्धमौलिमुकुटः
आयुः प्रमाणकल्याणआसनादि तदेन्द्राणां
७२ / ५२
इक्ष्वाकु - हरिवंशो-ग्र१२८/५६ | इत्थं सहस्त्रपञ्चाशद् ३२/४९ | इत्यादिश्य भगवान् १३२ / ५७ इन्द्रप्रहितगन्धर्वैइहैवोज्जयनीपूर्यां
४६ / ५०
D:\chandan/new/kalp-p/pm5\2nd proof
[इ]
[ उ ]
उत्कटिकानिषद्यायां उत्तमनरैकषष्टि
२५८ /६६
७८ / ५३ | उत्पन्नेऽनुद्धरी कुन्थौ
१४९/५८
१५७/५९
उत्सर्पिण्यवसर्पिणी उत्सर्पिण्याद्याऽरकेऽपि उदयाख्यजिनो भावी उपशमितमेघनादं
१२७/५६
२३२ / ६४
१९०/६१
[ ऊ ]
१२ / ४८ ऊचे प्रभुः शक्र ! ११८/५६ | ऊचे विष्णुर्यान्ति पूर्णा
श्लो० / पृ०
२२/४८
२३७/६४
७६/५३
२०९/६२
१०१ / ५४
३१/४९
२७०/६७
२१९/६३
२६४/६७
२४४/६५
१४१/५७
२१६/६३
२३४ / ६४
२१८/६३
१८८ / ६१
२००/६२
२७८/६८
२३० / ६४ २६१/६६