________________
दीपोत्सवकल्पः ॥]
[८३ *बावत्तरिवासाइं सव्वाउयं पालित्ता* कत्तिअअमावसाए राईए चरमजामद्धे चंदे दुच्चे संवच्छरे, पीइवद्धणे मासे, नंदिवद्धणे पक्खे, देवाणंदाए रयणीए, उवसमे दिणे, नागे करणे, सव्वट्ठसिद्ध मुहुत्ते, साइनक्खत्ते, कयपज्जंकासणो सामी सक्केणं विन्नत्तो-भयवं ! दो वाससहस्सठिई भासरासी नाम तीसइमो गहो अइखुद्दप्पा तुम्ह जम्मनक्खत्तं संकंतो संपयं । ता मुहुत्तं पडिक्खह जहा तस्स मुहं वंचिअं भवइ । 5 अन्नहा तुम्ह च्चिअ तित्थस्स पीडा चिरं होहिं ति। भयवया भणिअं-भो देवराय ! अम्हे पुहवि छत्तं मेहं च दंडं काउं एगहेलाए सयंभुरमणसमुदं च तरिउं, लोअं च अलोए खिविउं समत्ता, न उण आउकम्मं वड्डेडं वा हासेउं वा समत्था । जओ अवस्सं भाविभावाणं नत्थि वइक्कमो । तओ दोवाससहस्से जाव अवस्संभाविणी तित्थस्स पीड त्ति । सामी अ पंचावण्णं अज्झयणाई कल्लाणफलविवागाइं पंचावण्णं च 10 पावफलविवागाइं विभावइत्ता, छत्तीसं च अपुट्ठवागरणाई वागरित्ता, पहाणं नाम अज्झयणं विभावेमाणो सेलेसीमुवगम्म कयजोगनिरोहो सिद्धाणंतपंचगो एगागी सिद्धि संपत्तो । अणंतनाणं, अणंतदंसणं, अणंतं सम्मत्तं, अणंतो आणंदो अणंतं विरियं च त्ति पंचाणंतगं ।
तया य अणुद्धरीकुंथूणं उप्पत्तिं दटुं, अज्जप्पभिई संजमे दुराराहए भविस्सइ 15 त्ति समणा समणीओ बहवे भत्तं पच्चक्खिसु । ___अन्नं च कासी-कोसलगा नवमल्लई नवलिच्छई अट्ठारस गणरायाणो अमावसाए पोसहोववासं पारित्ता गए भावज्जोए दव्वज्जोअंकरिस्सामो त्ति परिभाविय रयणमयदीवेहि उज्जोअमकासि । कालक्कमेण अग्गिदीवेहिं सो जाओ। एवं दीवालिआ जाया । देवेहिं देवीहिं य आगच्छंत-गच्छंतेहिं सा रयणी उज्जोअमई 20 कोलाहलसंकुला य जाया । भगवओ य सरीरं देवेहिं सक्कारियं । भासरासिपीडापडिघायत्थं देव-माणुस-गवाईणं नीराजणा जणेहिं कया । तेण किर मेराइयाणं पवित्ती जाया । गोअमसामी पुण तं दिअं पडिबोहित्ता जाव भयवओ वंदणत्थं पच्चागच्छइ, ताव देवाणं संलावे सुणेइ, जहा-भयवं कालगओ त्ति । सुटुअरं अधिइं पगओ। अहो ममंमि भत्ते वि सामिणो निन्नेहया, जमहं अंतसमए वि समीवे न ठाविओ । कहं 25 वा वीअरागाणं सिणेहु त्ति नायसुअंमि वुच्छिन्नपेमबंधणो तक्खणं चेव केवली जाओ। सक्केणं कत्तिअसुद्धपाडिवयगोसग्गे केवलिमहिमा कया । भयवं सहस्सदल__* एतदङ्कितं वाक्यं P Pc आदर्श एव लभ्यते । १. P पुव्वे । २. P संवत्सरे। ३. D नन्नहा । ४. B D Pa तओ । ५. P गणहार । ६. BD नास्ति 'य' । ७. B D Pa सक्कारिअ ।
D:\chandan/new/kalp-1/pm5\3rd proof