SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ भाग १ से. ( १७ ) सं० १३८२ वर्षे आषाढ वदि ६ नीमावंशे सा० काला । भार्या वीझं पुत्र षीहाकेन पिता (ट) माता (तृ) श्रेयोर्थं श्रीपार्श्वनाथ [ : ] श्री वीरप्रभ सूरि (रीणामुपदेशन प्रतिष्ठित [:] सूरिभिः ૨૭ (१८) सं १३८८ वैशाषी १५ श्रे० छाडा भा० कर्मिणि पु० मोटणेन पित्रोः श्रेयसे श्रीमहावीरविं[बं] का० प्र० अउढवेत्य श्रीवयरसेणसूरि [भिः] (पस) सं १३८६ व० चैत्र वदि ५ ( ? ) बुधे ओसिवालज्ञातीय ० भीमा सुत झांझा भा० बिडसीह भा० ललतू सुत हरपाल मा० गुरीदेविनिमित्तं श्रेयोऽर्थ ( र्थं ) सुत कालाधरणित्याभ्यां श्रीचतुर्विंशतिपट्टक [:] कारित [:] प्रतिष्ठितं (तः) श्री सूर (रि) - भिः ||| रणासणवास्तव्य (व्यो) | ( १० ) स (सं)० १३६२ वर्षे माघ शुदि ५ गुरौ मोढज्ञातीय ठ० भड भार्या बाइ भांवलश्रेयोर्थं श्रीचंद्रप्रभस्वामिबिंबं सुत ठ० रामेन (ण) कारापितं प्रतिष्टि (ष्टि)तं श्रीगुणचंद्रसूरिभिः 3 ( ૧૭ ) પૂનાના ઓસવાલાના મંદિરની ધાતુમૃત્તિ ઉપરનો લેખ, ( ૧૮ ) હિમ્મતનગરના મ્હોટા મદિરની ધાતુમૂર્ત્તિ' ઉપરના લેખ. (१८) (ग़पुर, गोडीला भंडारी धातुमूर्ति उपरनो सेम. (૬૦) લીંબડીના મ્હોટા મંદિરની ધાતુમૂર્ત્તિ' ઉપરના લેખ,
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy