SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ પ્રાચીન લેખ સંગ્રહ. (४८१ ) ॥ सं १५४४ वर्षे वैशाष(ख) वदि ५ गुरो(रौ) श्रीश्रीमाल ज्ञातीय वि० आसा भा० राजू सु० मेघा जीवा जोगा मेघा मा० मांन सु० गुणोआसहितेन जीवा भा० माई स्वपितृमातृभ्रातृश्रयोर्थ श्रीसुमतिनाथवि० का० प्र० नागेंद्रगच्छे भ० श्रीहेमरत्नसूरिभिः प्रतिष्टि(ष्ठितं । (४८२) ॥ संवत् १५४४ वर्षे ज्येष्ट(ष्ठ) सुदि ९ सोमे श्रीउपकेशवंशे सा० गोइंद भार्या अमरी पुत्र सा० सहिदे भार्या फटकू सुत शिवदत्त सहिदे भ्रातृ धर्मसी पुत्र सहसकिरण शंकर सिवदत्त एतै :] स्वश्रेयसे श्रीशीतलनाथवि कारापितं ॥ प्रतिष्टि(ष्ठि)तं श्रीसाधुपूर्णिमाप....॥ (४८) ॥ सं० १५४५ वर्षे जेष्ट(ज्येष्ठ) सुदि १२ गुरु(रौ) श्रीसंडेरगच्छे ऊ० वेडालबीया गो० सा. पंचा भा० पूरी पु० महिण भा० माणेकदे पु० झोला गेही भा० मानू पु० जगसी आत्मश्रे० श्रीआदिनाथबिंब का० प्र० श्रीजशोभद्रसूरिसंताने श्रीसालिमूरिभिः ॥ (४८४ ) ॥ सं० १९४७ वर्षे पो(पौ)ष वदि १० बुधे ऊ० ज्ञातीय सा० कोला भा० षी(खी)माइ पु० दीना भा० लाडिकि नाम्न्यादेउर सा० हेमा भा० फदु पु० धरणादियुतया स्वश्रेयसे शांतिनाथबिंचं का प्र० पूर्णिमापक्षे श्रीजयचन्द्रमूरिशिष्येण आ० श्रीजयरत्नसूरिउपदे[०] वडलीग्रामे (૪૧) જામનગરના શ્રી આદિનાથજીના દેરાસરની ધાતુમૂર્તિને લેખ. (૮૨) જામનગરના શ્રી આદિનાથના દેરાસરની ધાતુમૂર્તિને લેખ. (૪૮૩) ઉદયપુરના શ્રીગોડીજીના મંદિરની ધાતુમુત્તિને લેખ. (૪૮૪) ઉદયપુર ગોડીજીના મંદિરની બાજુમત્તિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy