SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ભાગ ૧ લે. ૧૩૯ (४७८ ) ॥ सं० १५३९ वर्षे आषाढ सुदि ६ भावडहरगच्छे प्राग्वाट तीनाविगोत्रे मं० मांकड भा० धारी पु० राघव मा० पूरी पुत्र धरणा भा० जेठी पु० सहसकिरण मांगा मार्या पूतलि मनी पुण्यार्थ श्रीसुमनिनाथबिंब का० प्र० कालिकाचार्यसंताने श्रीमावदेवसूरिभिः ।। (४७८ ) संवत् १५४१ वर्षे वैशाध(ख) सुदि ४ दिने गुरौ श्रीमालज्ञातीय कोडीयागोत्रे सा० षि(खि)मथर पुत्र सा० सांडाकेन बांधव सा० श्रीपालयुतेन सा० आसाकस्य पुण्यार्थ श्रीवासुपूज्यवि कारापित प्रतिष्टि(ष्ठि)तं श्रीखरतरगच्छे श्रीजिनहर्षमुरिभिः ॥ श्री ( ४८० ) ॥ सं० १५४ १ वर्षे प्राग्वाटज्ञातीय मं० 'देवा भार्या श्रा० रूपिणि पुत्र मं. पुजाकेन भार्या श्रा० चंपाई प्रमुखकुटुंबयुतेन श्रीशं(सं) भवनाथचतुर्वि(वि)शतिपट्टः कारितः प्रतिष्टि(ष्ठि)तः श्रीसोमसुंदरसूरिसंताने श्रीलक्ष्मीसागरसूरिभिः । (४८१ ) ॥ सं० १५४२ वर्षे फा० व० २ दिन जालउर महादुर्गे भाग्वाटज्ञातीय सा० पोपा मा० पोमादे पुत्र सा० जेसाकेन भा० जसमादे भ्रातृलाषा(खा)दि कुटं(९)वयुतेन स्वश्रेयो) श्रीधर्मनाथविंबं कारितं प्र० तपाश्रीसोमसुंदरसूरि संताने विजयमान श्रीलक्ष्मीसागरमूरिभिः ॥ श्रीरस्तु ॥ (૪૭) ઉદયપુરના શ્રીગેડીજીના મંદિરની ધાતુમૂર્તિને àખ. (૪૭) લીબડીના મોટા મંદિરની ધાતુમૂર્તિનો લેખ. (૪૮૦) માંડલના શ્રીશાતિનાથના મંદિરની ધાતુમત્તિને લેખ. (૪૫) ઉદયપુરના શીતલનાથના મંદિરની ધાતુમૂર્તિ લેખ,
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy