SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १२१ माम यो. ( ४१५) संव० १५२८ वर्षे वेशाख सुदि ३ शनौ श्रीश्रीमाल० श्रे० जगसी भा० जाल्हणदे सु० गेला गांगा देवराज सहित[:] पितृव्य देवसी नि० आत्मश्रे० श्रीकुंथनाथ विंबं का० प्र० पिप्पलगच्छे भ० श्रीविजयदेवमूरिपट्टे श्रीसालिभद्रसूरिभिः ॥ ( ४१६) ___ सं० १५२८ वर्षे वैशाष(ख) विदि(वदि) सोमे श्रीश्रीमालज्ञातीय सं० सामल भार्या वान्ह सुत सं० हासाकेन भार्या वीजू द्वितीय भार्या सहिजलदे सुत समधर कीका युतेन श्रीचंद्रप्रभ-चतुर्विशतिपट्ट[:] कारितः प्र० पिप्पलगच्छे तलवजीय श्रीगुणरत्नमरिपट्टे पू० श्रीगुणसागरसूरिभिः घोघा वास्तव्य श्रीः ( ४१७ ) सं० १५२८ वर्षे माव वदि ५ बुधे श्रीश्रीमालज्ञा० श्रे० नरसिंह भा० रुडी मवकू सुत आना-पांचाभ्यां भार्या धरणू होनू पितृमातृश्रेयोर्थ श्रीवासुपूज्यबिंब का० प्र० श्रीवीरमूरिभिः रोहीसा वास्तव्यः । (૪૧૫) જામનગરના વર્ધમાનશાહના શ્રી શાંતિનાથના દેરાસરની ધાતુમૂર્તિનો લેખ. (૪૧૬) ધંધાના શ્રી ચંદ્રપ્રભુના દેરાસરની ધાતુમૂર્તિને લેખ. (४१७) सायना मारिनी धातुभूतिना बेम.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy