SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १७ ભાગ ૧ લો. ( 8 ) सं० १५२२ वर्षे श्रीश्रीमालज्ञाती० श्रे० सादा भार्या चांपू सु० डूंगर भार्या रही सु० मांडण मेवउ सिंधु एतैः] स्वपूर्वजपितृव्यभ्रातृ आत्मश्रेयो) श्रीधर्मनाथवित्र कारितं प्र० चैत्रगच्छे धारणपद्रीय भ० श्रीलक्ष्मीदेवमूरिभिः ॥ सिरीयाद्रवास्तव्यः ॥ ( 3६७ ) सं० १९२३ वर्षे माघ शु० ६ रखौ रेवती नक्षत्रे प्राग्वाट०श्रे० घेघा भा० झमल सुत श्रे० रीडा भार्या श्रे० सोमा भार्या ॥ लाछलदे पुत्री हल नाम्न्या स्वश्रेयसे श्रीआदिनथाबिंब । का०प्र० तपा श्रीलक्ष्मीसागरसूरिभिः । अणीयाग्रामे ( ८) संवत् १९२३ वर्षे माह सुदि ६ रवौ श्रीश्रीमालज्ञातीय सा० भईअल भा० मेधूं सु० साईयाकेन भार्या अधू सुत चांगायांगायुतेन आत्मश्रेयसे श्रीसुमतिनाथबिंब(ब)कारापितं प्रति० श्रीपू० श्रीगुणसुंदरसूरीणामुपदेशेन विधिना श्रे. । घे. ॥ वाणाज्ञानकलप्स प्र ।। ( 36 ) । सं० १५२३ वर्षे माघ वदि १० गुरौ श्रीश्रीमालज्ञातीय मं० गोपा भार्या वयजलदे सुत सारंगदेवाभ्यां सपरिकरराभ्यां निजपितृमातृपुण्यार्थ आत्मश्रेयसे श्रीकुंथनाथपंचतीर्थी कारापिता प्र० पिष्फलगग्छे श्रीगुणदेवसूरिपट्टे श्रीचंद्रप्रभसूरिभिः राणपुरवास्तव्यः (૩૬) જામનગરના રાજશીશાહના શ્રી શાંતિનાથજીના દેરાસરની धातुभूतिना सेम. (૩૭) ઉદયપુરના શ્રી શીતલનાથના મંદિરની ધાતુમત્તિનો લેખ. (૩૬૮) સુરતના શ્રીનવાપુરના શાંતિનાથના મંદિરની ધાતુમૂર્તિના લેખ. (૩૬૮) જામનગરના શ્રી આદિનાથના દેરાસરની ધાતુમૂર્તિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy