SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १०४ પ્રાચીન લેખ સંગ્રહ. ( 3५७ ) संवत(त्) १५२१ वर्षे वैशाष(ख) शुदि ६ बुधे श्रीश्रीमालज्ञातीय दो० गोपाल भा० सरवी सु० पोमाकेन भा० झमकूश्रियोऽर्थ श्रीश्रीसुमतिनाथवि कारितं श्रीपूणि० पक्षे भ० श्रीसागरतिलकसूरिपट्टे भ० श्रीगुणतिलकसूरीणामुपदेशेन प्रतिष्टि(ष्ठि)तं ॥ (3५८ ) सं० १५२१ वर्षे वैशा० शु० १० रवौ प्राग्वाटज्ञातीय श्रे पूना भा० रत्नू नाम्न्या सुत काना जिनदासादिकुटुंबयुतया श्रीसुमतिनाथचिंबं कारितं प्र० तपा श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः । धीणूजयामे ( 3५८) संवत् १५२१ वर्षे वैशाष(ख) सुदि १० दिने श्रीमालज्ञातीय । श्रीठाकुरागोत्रे सं० देल्हा पुत्र सं० गुणराजमार्या चांपलदे पुत्र सं० देवराज सं० देवदत्त भार्या माणिकदे पुण्यार्थं भ्रातृव्य सा० सोनपाल तदनु सा० पासा सा आसा सा० सीपादिभिः श्रा० गउरी पुत्री पुण्यार्थ श्रीशांतिनाथविबं कारितं प्रतिष्टि(ष्ठि)तं श्रीखरतरगच्छे । श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः ॥ श्री ॥ (૫૭) પાલીતાણાના માધવલાલબાબુના દેરાસરની ધાતુમૂર્તિને લેખ. (૩૫૮) પૂનાના શ્રી આદિનાથના મંદિરની ધાતુમુર્તિને લેખ. (3५४) सीन मरिनी चातुभत्तिना मेम.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy