SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ૧૦૨ પ્રાચીન લેખ સંગ્રહ. ( ५०) संवत् १५२० वर्षे वैशाष(ख) सुदि ५ बुधे श्रीश्रीवंशे मं० जावड भार्या पोमी पुत्र मं० वनाकेन भार्या रामति सहितेन स्वश्रेयोर्थ श्रीश्रीश्रीअंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीशांतिनाथवि कारित प्रतिष्ठितं श्रीसंघेन. ( 31 ) संवत् १५२० वर्षे वैशाष(ख) सुदि ५ गुरौ श्रीश्रीमालज्ञा० श्रे० धारा भा० धांधलदे सुत करणाकेन मा० कामलदे सहितेन पि० मा० श्रे० श्रीजीवितस्वामिपंच० श्रीनमिनाथवि० का० प्र० श्रीपिप्पलगच्छे श्रीउदयदेवसूरिपट्टे श्रीरत्नदेवसूरिभिः ॥ दीघसिरिवास्तव्यः ॥ ( 3५२) सं० १५२० वर्षे ज्येष्ट(ष्ठ) शु० ४ गुरु प्राम्बाट ज्ञा० श्रे० रत्नाभार्या अमकु नाम्न्या स्वश्रेयोर्थ श्रीकुंथनाथबिंब कारितं प्रतिष्ठितं श्रीसूरिभिः ( 343 ) सं० १५२० वर्षे डीसावाल मं० तिरिया भा० करणू प(पु)त्र्या श्रा० हत्रीनाम्न्या सु० (ख)ता भा० देई ५० गणिया भा० कीकीकृत श्रीनमिनाथबिंबं का० प्र० तपागच्छे श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः ॥ (૫૦) ચિત્તોડ ગામના મોટા ઋષભદેવના મંદિરની ધાતુમૂર્તિ લેખ. (૩૫૧) ઘેલાના શ્રીનવખંડા પાર્શ્વનાથના દેરાસરની ધાતુમૂર્તિનો લેખ. (૩૫૨) પુનાના પિરવાલના મંદિરની ધાતુમૂત્તિને લેખ. (૫૩) જામનગરના શ્રી મુનિસુવ્રતસ્વામીજીના દેરાસરની ધાતુમૂર્તિન म.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy