SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ भाग ३ सी. ( 33४ ) संवत् १५१९ वर्षे वेशाष(ख) व ११ शुक्रे । श्रीश्रीमालज्ञातौ दो० राजसी भा० रत्नादे पु० दो० सुहडा मा० मेघू पु० दो० पदमसी भा० पदतलदे तथा भ्रातृ दो० जयतसी कुरसी स० श्वास्व)श्रे० श्रीसंभवनाथबिप(बं) का० प्रति० श्रीनागेंद्रगच्छे श्रीगुणसमुद्रमरिभिः ॥ श्रीः ॥ ( 33५) सं० १५१९ वर्षे वैशाख व० ११ शुक्रे ओशवाल ज्ञातीय पटवड गोत्रे सा० कान्हड भा० लष(ख) माई पु० साह सहदे भार्या बई सोभादेव्या आत्मश्रेयसे श्रीसंभवनाथवि कारितं श्रीधर्मघोषगच्छे प्र० श्रीसाधुरत्नसूरिभिः ॥ श्री ॥ ( 35 ) सं० १५१९ वै० व० ११ गोलग्रामे प्रा० श्रे० अमीपाल भा० आणदे पुत्र्या श्रे० मना-मरगदि सुत समधर भार्यया सुहासिणिनाम्न्या स्वश्रेयसे श्रीकुंथुनाथवि का० प्र० तपागच्छे श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः ॥ श्रीः ।। (૩૩૪) જામનગરના શ્રી આદિનાથજીના દેરાસરની ધાતુમૂર્તિને લેખ. (૩૩૫) જામનગરના શ્રી આદિનાથજીના દેરાસરની ધાતુપ્રતિમાને લેખ. (33९) ५४ीन महिनी धातुभूतिना येम. ૧૩
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy