SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ૫૫ भाग १ सो. ( १८४) सं० १५०१ वर्षे चैत्र वदि ७ श्रीहारीजगछे(च्छे) ऊपकेश ज्ञा० महं मांडण भा० लाडी सुत षोनाश्रेयसे भ्रातृ आसाकेन श्रीवासुपूज्यबिंब का० प्र० श्रीमहेस(श्व)रसूरिभिः॥ (१८५) ॥ सं० १५०१ वर्षे वैश(शा)ष शु० ३ शनौ श्रीश्रीमाल ज्ञातीय श्रे० साईया सु० लषमण भार्या लषमादे सु० मंऊलिककाह्राभ्यां निजपितृमातृश्रेयोर्थ श्रीवास(सु)पूज्यबिंब का० प्र० पिष्पलगच्छे त्रिभ० श्रीधर्मसुंदरसूरिभिः सुंद्रियाणाग्रामे ॥ (१८६) ___सं० १५०१ वैशाख शुदि ३ नागरज्ञातीय श्रे० वयरसी भा० कांऊ सुत सा० सामलेन भा० गोरीप्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीसंभवबिंब कारितं प्रतिष्ठितं तपागच्छेश श्रीश्रीमुनिसुंदरसूरिभिः श्री ॥ श्री ॥ (१८७) __सं० १५०१ वर्षे वै० शु० ५ गुरौ श्रीश्रीमाल श्रे० लोला भा० सांऊ पु० पहिराजेन पितृव्य हेमाश्रेयोर्थ श्रीविमलनाथबिंबं श्रीपूर्णिण० श्री........सूरीणामुपदेशेन कारितं प्रत(ति)ष्टि(प्ठि)तं च विधिना (૧૮૪) જામનગરના શ્રી આદિનાથના દેરાસરની ધાતુમૂર્તિને લેખ. (૮૫) જામનગરના શ્રીવાસુપૂજ્ય સ્વામિના દેરાસરની ધાતુમૂર્તિને લેખ. (૧૮૬) પૂનાના આદિનાથના મંદિરની ધાતુમૂર્તિને લેખ. (१८७) पाटीना रासनी धातुभूतिना सेम.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy