SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ પ્રાચીનલેખસંગ્રહ. (१७५) संवत् १४६६ वर्षे माहा(घ) शुदि ५ गुरौ श्रीश्रीमालज्ञातीय व्य० लाला भाा लापणदे सुत वीसलकेन पितृमातृश्रेयोथ। श्रीकुथ(थु )नाथबिंब कारापितं प्रतिष्ठि(ष्ठि)तं श्रीनागेंद्रगच्छे श्रीगुणसमुद्रमूरिभिः वडेवास्तव्यः। (१७६) सं० १४६६ वर्षे फाल्गुन वदि २ गुरौ श्रीऊपकेश ज्ञाती[य] श्रीधरकटगोत्रे सा० हरिराज प्रसिद्ध नाम सा० बगुला पुत्रेण सा० लाखा भार्या गजसीही पुत्र बलिराजयुतेन श्रीसंभवनाथबिंब का० प्र० श्रीवृहद्गच्छे श्रीरत्नप्रभमूरिभिः । (१७७) सं० १४६६ वर्षे फागुण वदि २ गुरौ उपकेश ज्ञातीय ठकुर गोत्रे सा० आला भा० भरमादे पु० अर्जुन भा० चाहिणदे पु० ईसर १ हीरा २ नरभा देदा । अर्जुनेन पु० ईसरनिमित्तं श्रीपद्मप्रभबिंब कारितं । श्रीज्ञानकीयगच्छे प्रतिष्टि(ष्ठि)तं श्रीश्रीशांतिमूरिभिः ॥ छ । (૧૭૫) માંડલના શ્રી પાર્શ્વનાથના મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ. (૧૭૬) જયપુરના બાંડીયાના મંદિરની ધાતુમૂર્તિ ઉપર લેખ. (૧૭૭) માંડલના શ્રીશાન્તિનાથના મંદિરની ધાતુમૂર્તિ ઉપરને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy