SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ४४ પ્રાચીનલેખસંગ્રહ, ( १५०) सं. १४६१ वर्षे का० शुदि ५ गुरौ श्रीश्री० श्रे० महदे भा० साहगदे तयोः सुताः श्रे० भरमा श्रे० पोपट श्रे० लाला श्रे० हला तैः स्वापतृश्रेयोर्थ श्रीसुविधिनाथस्य बिंबं श्रीमुनिसिंहसूरीणामुपदेसे(शे)न कारापितं प्रतिष्टि(ष्ठि)तं श्रीशीलरत्नसरिभिः श्रीः॥ महूयावास्तव्यः। (१५१) सं० १४६१ वर्षे माघ सुदि ५ बुधे ओसवंसे (शे) पंचाणे वा[0] सा वस्ता भार्या लीलादे पुत्र ऊगाकेन सपरिवारेण स्वपुण्यार्थं श्रीअजितनाथविं का० प्र० खरतरग० श्रीजिनसागरसूरिभिः ॥ (१५२) संवत् १४६१ वर्षे माह सुदि ५ बुधे नवलक्षगोत्रे सा० सहणपालेण(न) स्वपुण्यार्थे(थ) श्रीजिनवर्धनसूरिपट्टे श्रीजिनचंद्रसूरीणां मूर्तिः प्र० श्रीजिन[सागरसूरिभिः ।। (૧૫) જામનગરના શ્રી આદિનાથના દેરાસરની ધાતુમૂર્તિ ઉપરનો લેખ. (૧૫૧) ઉદયપુરના શીતલનાથના મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ. (૧પર) દેલવાડા (મેવાડ) ના શ્રી પાર્શ્વનાથના મંદિરમાંની આચાર્યની મૂર્તિ ઉપરને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy