________________
પ્રાચીનલેખસંગ્રહ.
(१४३)
संवत् १४८६ फा० शु० ३ दिने ऊकेशज्ञातीय सा० पद्मा भार्या पदमसदे पुत्र गोइंद भार्या गउरदे सुत सा० आबा सा० सांगण सहदेव तन्मध्ये सा० सहदे भार्या पोई पुत्र श्रीधर ईसर पुत्री राजिप्रभृतिकुटुंबयुतेन भ० कान्हाकारितप्रासादे स्वश्रेयो) श्रीसुपार्श्वजिनयुतदेवकुलिका कारिता प्रतिष्ठिता श्रीखरतरगच्छाधीशेन श्रीजिनसागर........॥
(१४४) ___ सं० १४८६ वैशाख शुदि ३ श्रीश्रीमाली श्रे० देपाल हीरू पुत्र गहगाकेन भा० गंगादे पुत्र डाहादिकुटुंबयुतेन निजपितृश्रेयसे श्रीमुनिसुव्रतबिंब कारितं प्रतिष्टि(ष्ठि)तं श्रीमरिभिः ॥ श्रीः पूर्णिमापक्षी श्रीसाधुरत्नसरिः]
(१४५) ___ सं० १४८६ वर्ष ज्येष्ठ शुदि १२ शनौ श्रीश्रीमाल ज्ञा० व्यव [.] चीबा भार्या चांपलदे सुत जेसिंग पितृमात्र[श्रेयोथ श्रीधर्मनाथाबिंब कारापितं प्रतिष्ठितं श्रीनागेंद्रगच्छे श्रीउदयदेवसूरिपट्टे श्रीश्रीगुणसागरसूरिभिः ॥०॥
(१४३) on५२ ( उद्देपुर ) ना मे शिसना मनी अदना देण. (૧૪૪) માંડલના શાતિનાથના મંદિરની ધાતુમૂર્તિ ઉપરને લેખ. (૪૫) કતારગામના મોટા મંદિરની ધાતુમૂર્તિ ઉપરને લેખ.