SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ પ્રાચીનલેખસંગ્રહ. ( १२८ ) संवत् १४८१ वर्षे वैशाष वदि १२ रवौ उपकेशज्ञाती० सा कुंता भा० कउरदे पुत्र भडा भा० भावलदे पु० सायरसहितेन श्रीवासुपूज्यत्रिंवं का० प्र० उपकेशगच्छे सिद्धाचार्यसंताने भेदु - रीय श्रीदेवगुप्तसूरिभिः । ३८ ( १२८ ) ॥ संवत् १४८४ वर्षे वैशाख शुदि ३ श्रीश्रीमालज्ञातीय मंत्रि सीहा भार्या चमकू सुत नरसिंह भार्या लहकुभ्या [मा] त्मश्रेयसे श्रीसुमतिनाथबिंबं का० श्रीअंचल गच्छे श्रीजयकीर्त्तिमूरीणामुपदेशेन ॥ ( १30 ) ॥ स्वस्ति ।। संवत् १४८४ वर्षे वैशाष सुदि ८ शुक्रे सिद्धशाखायां श्रीश्रीमालज्ञातीय श्रे० सामल भार्या संसारदे सुत श्रे० पूर्णसिंहेनात्मश्रेयोर्थं श्रीपद्मप्रभदेवबिंबं कारितं पीपलगच्छे त्रिभवीया श्रीधर्मश (शे) खरसूरिभिः प्रतिष्टि (ष्ठि) तं ॥ शुभं भवतु ॥ छ ( १३१ ) संवत् १४८५ वर्षे माघ शुदि १० शनौ श्रीश्रीमाल ज्ञातीय मं० वसिल भार्या वीकमदे सुत रामा राणा श्रेयोर्थ मं० मालकेन श्रीचंद्रप्रभ - वंवं (बिंबं ) कारापितं श्री पूणिमापक्षीय श्रीजयतिलकसूरिभिः प्रतिष्ठितं (૧૨૮ ) ઉદેપુરના શીતલનાથજીના મંદિરની ધાતુપૂર્તિ ઉપરના લેખ. (૧૨૯) ધેાધાના સુવિધિનાથજીના મંદિરની ધાતુમૂર્ત્તિ ઉપરના લેખ. (૧૩૦) માંડલના શ્રીશાંતિનાથના દેરાસરની ધાતુમૂર્ત્તિ ઉપરના લેખ. ( ૧૩૧) ધાઘાના નવખંડા પાર્શ્વનાથના ભેયરમાંની ધાતુમૂર્તિ ઉપરના લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy