SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 34 ભાગ ૧ લો. (११८) संवत् १४७८ वर्षे पौष शु० ५ राजाधिराजश्रीमोकलदेवविजयराज्ये प्राग्वाट सा० वाना भा० रु- [पी?] सुत सा० रतन भा० लावू पुत्रेण श्रीशत्रुजयगिरिनाराबुदजीरापल्लीचित्रकूटादि तीर्थयात्राकृता श्रीसंघमुख्य सा० धणपालेन भा० हासू पुत्र सा० हाजा भोजा धाना वधू देऊ भाऊ धाई पौत्र देवा नरसिंग पुत्रिका पूनी पूरी मरगद चमकू प्रभृतिकुटुम्बपरिवृतेन श्रीशांतिनाथप्रासादः कारितः प्रतिष्ठितस्तपापक्षे श्रीदेवसुंदरसूरिपट्ट पूर्वाचलदिननायकतपागच्छनायकनिरुपममाहमानिधानयुगप्रधानसमानश्रीश्रीश्रीसोमसुंदरसूरिभिः ॥ भट्टारकपुरंदरश्रीमुनिसुंदरसूरि श्रीजयचंद्रसूरि श्रीभुवनसुंदरसूरि श्रीजिनसुंदरसूरि श्रीजिनकीर्तिसूरि श्रीविशालराजसूरि श्रीरत्नशेखरसूरि श्रीउदयनंदिसूरि श्रीलक्ष्मीसागरसूरि महोपाध्यायश्रीसत्यशेखरगणि श्रीसूरसुंदरगाणि श्रीसोमदेवगणिकलंदिकाकुमुदिनीसोमोदय पं० सोमोदयगणिप्रमुखप्रतिदिनाधिकाधिकोदयमानशिष्यवर्गः ॥ चिरं विजयतां श्रीशांतिनाथचैत्यं कारयिता च । (११८) सं० १४७८ वर्षे फागुण वदि ८ रवौ उ० ज्ञा० श्रेष्ठि वीरड स० सा० गोणाल भा० सुहडादे पु० नोडा भा० नायकदेसहितेन पित्रो[:] श्रे० श्रीश्रेयांसः का० प्र० श्री० श्रीदेवाचार्यसं[.] श्रीदेवचंद्रसूरिपट्टे भ० श्रीपूंन पुण)चंद्रमूरिभिः (११८) १५२ (Gay२ ) ना मरना भगायैत्य उपना बेभ. (૧૧૯) પૂનાના આદિનાથના મંદિરની ધાતુમત્તિ ઉપર લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy