SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ मा १ स. १ (१०६) सं० १४६६ वर्षे फागुण वदि २ शुक्रे हूंबडजातीय ठ० देपाल भा० सोहग पु० ०० राणाकेन मातृपितृ श्रेयसे श्रीवासुपूज्यबिंब कारितं प्रतिष्ठितं निवृत्तिगच्छे श्रीसूरिभिः ॥ श्रीः ॥ (१०७) सं० १४६६ वर्षे सा० रामदेव भार्यया मेलादेश्राविकया स्वभ्रातृस्नेहलया श्रीजिनदेवसूरिशिष्याणां श्रीमेरुनंदनोपाध्यायानां मूर्तिः कारिता । प्रतिष्ठिता श्रीजिनवर्धनसूरिभिः ॥ (१०८) संवत् १४६- प्राग्वाटज्ञातीय सा. हाला भार्या हालू सुत सा० वीगेरेण श्रीपार्श्वनाथबिंब कारितं प्रतिष्टि(ष्ठि)तं तपागच्छे श्रीदेवसुंदरसूरिभिः॥ (૧૦૬ ) ઉદેપુરના શ્રી શીતલનાથના મંદિરની ધાતુમૂર્તિ ઉપર લેખ. (૧૦૭) દેલવાડા (ઉદેપુર)ના આદિનાથના મંદિરમાંની આચાર્યની મૂર્તિ ઉપરને લેખ. (૧૦૮) પાલીતાણાના બાબૂ માધવલાલજીના મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ,
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy