SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ लागतो. (१००) ॥६०॥ सं० १४६४ वर्षे आषाढ]० शु० १३ गूर्जरज्ञातीय भणसाली लाषण सुत मं० जयतल सुत मं० सादा भार्या सूमलदे सुत मं० वरसिंह भ्रातृ मं० जेसाकेन भार्या शृंगारदे पुत्र हरिचंद्रप्रमुखसकलकुटुंबसहितेन स्वश्रेयसे प्रभुश्रीपार्श्वनाथप्रतिमा कारिता प्रतिष्ठिता श्रीसूरिभिः ॥ (१०१) संवत् १४६६ वर्षे वैशाख शुदि ३ सोमे प्राग्वाट ज्ञातौ मं० सोभित भा० लाऊलदेवि सु० भादेन पित्रोः श्रे० श्रीआदिनाथबिंब का० प्र० श्रीकोर(रें)टगच्छे नन्नसूरिभिः ___ (१०२) संवत् १४६८ वर्षे वैशाख वदि ३ शुक्रे श्रीश्रीमाल ज्ञा० पितृ सहज । मातृ सहजलदे पितृव्य लषमण सुत सहसा श्रेयोर्थ सुत लोलाकेन श्रीशांतिनाथपंचतीर्थी कारिता । प्रतिष्टि(ष्ठि)ता श्रीमूरिभिः ॥ मधुकरान्वये । शुभं भवत् (तु) । (१००) १९५४ (मेवाs)ना पाव नायना मरिना भूदानायी ડાબી તરફના કાઉસગીયાની નીચે લેખ. (૧૦૧) ઉદેપુરના ગેડીઝના ભંડારની ધાતુમૂર્તિ ઉપરને લેખ. (૧૨) માંડલના શાતિનાથના મંદિરની ધાતુમૂર્તિ ઉપર લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy