SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह दादा काड़ी (गदी सरता ला ) (२८६९) ॥ श्री सिद्धचक्राय नमः श्री मद् गुरुणां प्रशस्तिः। ये योगीन्द्र सुरेन्द्र सेवित पदाः शान्ता सुधर्मोपमा सद् वाणी निकुरुवरं जिनजनाः श्री मांडवी बिन्दरे। प्राप्तास्सत्रिदशालय युगवराः सद्भूत नामान्वित । स्तस्युः श्री जिनभक्तिसूरि गुरवस्संघस्य कामप्रदाः ॥१॥ तत्शिष्य इह पाठकेन्द्रा स्सकल गुणयुता प्राप्त स्छाधुवादाः श्रीमद् बंगाल देशे सकल पुरवर शस्त राजादिगंजे स्वर्ग प्राप्ता स्सुदेशेष्वति सुभगतर सविहारं विधाय । श्रीमन्तो धी विलास गणि पद सुमता शान्तये स्युर्जनानां ॥२॥ तेषां विनेया स्सुधिया सुपाठका लक्ष्म्यादि सा राजपरागणिश्वराः जग्मु त्रासुत्ते श्रीवर जैसलगढे पुण्याल वंश त्रिदशलयं वरं। तशिष्यं पंडितात...समीयादि गुणन्विताः श्रीधरा सत्यमूल्ख्याः जग्मु रत्रैवसत्पदं । ४ । इति स्तुतिः। सव्वति वाण रस वसु वसुधा १८६५ प्रमिते शाके १७३० प्रवर्त्तमाने ज्येष्ठ शुक्ल पक्षे पंचमी तिथौ चंद्रवारे महाराज राउलजी श्री १०८ श्री श्रीमूलराजजी विजयिराज्ये श्री वृहत्खरतर गच्छे जं । यु। भ श्री १०८ श्रीजिनहर्षसूरिजी धर्मराज्ये विभ्रति च सति मनोहरायां धर्मशालायां श्रीमगुरुणा पादुका कारिताः प्रतिष्ठिताश्च पं० रामचंद्रेणेतिश्रेयः कृताश्चैषा सूत्र धारण खुश्यालेन ॥ श्री॥ (२८७०) सं० १८५२ मिते आषाढ सुदि १० श्रीजिनदत्तसूरीणां पादन्यास श्री संघेन कारितः। (२८७१) सं० १८६४ रा मिति माघ सुदि ५ तिथौ पं० प्र० श्रीसत्यमूर्तिजी गणीनां चरणन्यास पं० रामचन्द्रेण स्थापिता। (२८७२) श्री प्रीतिविलासजी गणिनां चरण पादुका मिती माघ सुदि ५ तिथौ सोमवासरे ॥श्री। ( २८७३) सं० १८६४ रा मिती माघ शुक्ला ५ तिथौ उ० श्री लक्ष्मीराजजी गणीनां चरणन्यासः पं० रामचंद्रेण कारापितं ॥ श्री॥ श्री समयसुन्दरजी का उपाश्रय ( २८७४ ) चरणपादुकानों पर संवत् १७०५ वर्षे पोष बदि ३ गुरुवारे श्री समयसुन्दर महोपाध्यायानां पादुका प्रतिष्ठिते वादि श्री हर्षनंदन गणिभिः। "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy