SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ ३७४ बीकानेर जैन लेख संग्रह (२६४६ ) स्याही से लिखा सं० १४७३ वर्षे गो० गुणिया पुत्र धना नउला को (ला) प्रमुख परिवार युतेन पुण्यार्थ देवगृहिका कारिता। (२६४७ ) संवत् १४७३ वर्षे सा० सुंटासुत रामसिंहेन पुत्र गुणराज वस्ता सहितेन कारिता । ( २६४८) संवत् १४७३ वर्षे सारंग पुत्र जइता जेसा राणा श्रावकैः निजमातृ पूनादे जइता भार्या जाल्हदे पुण्यर्थ कारिता। ( २६४९) संवत् १४७३ वर्षे सा० पासा पुत्र जयाकेन स्वपुण्यार्थं देवगृहिका कारिता । (२६५०) सं० १४७३ वर्षे सा० सूहडा पुत्र....सं० जिणदत्त रत्नपाल कलितेन कारिता देवगृहि ॥ ( २६५१) सं० १४७३ साधुशाखीय जेठू नेमा हेमा श्रावकैः नेमा कलत्र नागलदे पुण्यार्थ कारिता । (२६५२) सं० १४७३ वर्षे परी० साहल पुत्र सीहाकेन पुत्र समधर वीका नरवद सहितेन मातृपितृ पुण्यार्थ शांतिनाथ देवगृहि कारिता। (२६५३ ) सं० १४७३ वर्षे ..र पुत्रो मेघ......परिवार सहितैः मि० गूजर मातृ रामी भगिनी भरमी पुण्यार्थ.....। ( २६५४ ) परिकर पर सं० १४७३ वर्ष चैत्र सुदि १५ दिने सा० सोम...स्व पितृव्य....! (२६५५ ) संवत् १४७३ वर्ष ५० सामल पोला कूपा करणा लाला श्रावकः पितृ सुहडा मातृ सिंगारदे पुण्यार्थ आदिनाथ देवगृहि कारापिता । सं० १४७३ वर्षे प० पूना भार्या पूदी श्राविकया निज पुण्यार्थ देवगृहि गृहिता फ० ६००) व्ययेन कारितं। "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy