SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (२४१५ ) सं० १८२६ वै० सु० ६ मूल संघे भ० सुरेन्द्रकीर्ति सं० नन्दलाल म गोत्र कासवारामस्य भाना.. (२४१६ ) सं० १६५१ माह सुदि १ श्री चंद्र कारित.........णी गोत्रे सा............. दादा साहब की बगीची पाषाण पादुकाओं के लेख ( २४१७ ) मध्यमण्डप में श्री जिनकुशलरि सं० १८५० मिते माघ शुक्ला ५ श्रीजिनकुशलसूरि पादुके कारिते वा० चारित्रप्रमोद गणिना प्रतिष्ठिते च ॥ श्री वृहत्खरतर गच्छे । भ । जं। यु । भ । श्री जिनचन्द्रसूरिभिः । (२४१८) दक्षिणपाश्वेमंडपमें श्री जिनदत्तसूरि ॥ संवत् १८५१ वर्ष वैशाख सुदि ३ तिथौ शुक्र श्रीमत् श्री जिनदत्तसूरि सुगुरुणां चरणांबुजे सकलसंधेन विन्यसिते प्रतिष्ठिते च । भ] श्रीजिनचन्द्रसूरिभिः श्री चूरू नगरमध्ये शुभं भवतुतरामिति ॥ (२४१९ ) वाम पार्श्व वाले मंडपमें संवत् १९४० वर्षे शाके १८०५ मिती वैशाख मासे शुक्ल पक्षे ३ तृतीयायां तिथौ बुधवासरे भ। यदादाजी श्रीजिनचन्द्रसूरिजी चरणपादुका भ। श्रीजिनचन्द्रसूरिभिः प्रतिष्ठितः श्रीसंघेन कारापिता पश्चिम तरफ की शाला के लेख (२४२० ) सं० १८९१ मिते माघ शु०५ बृहत्खरतर गच्छे भ। जं। श्रीसागरचन्द्र शाखायां । पं०। प्र.। श्रीचन्द्रविजय मुनि पादु० कारिः पं० गुणप्रमोद मुनि प्रतिष्ठिते च भ । जं । भ । श्रीजिनहर्षसूरिभिः ॥२॥ सं० १८६५ मिते माघ शु० ५ बृहत्खरतर भ। जं। श्री सागरचन्द्र० शाखायां उ। श्री जयराज गणि पादु० कारि० वा। चारित्रप्रमोद गणि प्रतिष्ठिते च । यु। भ । श्रीजिनहर्ष सूरिभिः ॥२॥ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy