SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( २२३१) शिलालेख ॥ भ । श्री जिनकीर्तिसूरि महाराज तत् समये महाराज गंगासिंह राजराजेश्वर । सं० १९६५ मि । चै । सु ५ देशनोक अथूणेवास जीर्णोद्धारः चन्द्रसोम मुनिः तच्छिष्य धर्मदत्त मुने रुपदेशात् कारितः सागरचन्द्रसूरि शाखायां छिला ग्राम वास्तव्यः भूरा लक्ष्मीचंद चांदमल उद्यम कारक ताभ्यां कुण्डः कारितः संघ श्रेयोर्थ ॥हीं॥ (२२३२ ) मूलनायकजी श्री शान्तिनाथजी धातु प्रतिमादि लेखाः (२२३३) ऋषमदेवजी की बड़ी प्रतिमा पर सं० १९१६ मि । वैशाख सुदि ७ दिने श्री ऋषभ जिन बिंबं । भ । जं । यु । प्र । श्री जिनसौभाग्यसूरिभिः प्र । श्री देशणोक आथमणा वास वास्तव्य श्री संघेन कारापितं च श्री मबृहत्खरतर गच्छे श्री विक्रमपुर मध्ये ॥ श्रीः॥ ( २२३४ ) श्री आदिनाथादि चौवीसी ॥६०॥ संवत् १६१५ वर्षे शाके १४८० प्र० माघ मासे । शुक्ल पक्षे । षष्ट्यां तिथौ। शनिवासरे। श्री श्रीमालजातीय । श्रे० कडूआ भा० कामलदे । पु० धरणा ॥ खीमा २ भा० लखमादे। आत्मश्रेयोऽर्थं श्री आदिनाथ बिंबं कारतं । श्री पिप्पल गच्छे। भ० श्रीपद्मतिलकसूरि । तत्पट्टे । श्री धर्मसागरसूरीणामुपदेशेन । प्रतिष्ठितं ।। दसाड़ा वास्तव्य । शुभंभवतु ॥१॥ (२२३५ ) सं० १४८३ प्राग्वाट ज्ञातीय मं० मांडणेन भा० भाऊ पुत्र देवराजादि कुटुम्ब युतेन स्वपुत्री देऊश्रेयसे श्री श्री श्री वासुपूज्य बिंबं का० प्र० श्री तपा गच्छे श्री सोमसुन्दरसूरिभिः ॥ श्री ॥ (२२३६) सं० १५०१ वर्षे वैशाख बदि ५ दिने रवौ प्राग्वाट ज्ञातीय व्य० झगड़ा भार्या मेघादे पुत्र व्यः ऊधरणेन भार्या कामलदे पुत्र झांझण तेल्हादि कुटुम्ब युतेन स्वश्रेयसे श्री कुंथुनाथ बिंबं का० प्र० तपा श्री सोमसुन्दरसूरि शिष्य श्री श्री श्रीमुनिसुन्दरसूरिभिः ।। श्री ॥ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy