SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथ जी का - सेटू जी का मन्दिर ( पार्श्वनाथ पार्क, गोगा दरवाजा ) पाषाण प्रतिमादि लेखाः ( १६७५ ) शिलालेख १ || सं० १६२४ वर्षे शाके १७८६ प्रवर्तमाने २ मासोत्तममासे शुक्लपक्षे तिथौ अ३ ष्टम्यां श्रीमद्वृहत्खरतर गच्छे अ० यु० प्र० भ० ४ श्री १०८ श्रीजिनहंससूरिजी सूरीश्वराम् । ५ श्री कीर्त्तिरत्नसूरि शाखार्या ३० श्री १०८ अ६ मृतसुंदर गणि तत्शिष्य वा० जयकीर्ति ग ७ णि तत्शिष्य पं० प्र० प्रतापसौभाग्य मुनिस्वद -' ८ तेवासी पं । सुमतिविशाल मुनिस्तदंते ६ वासी पं० समुद्रसौम्य कारिता श्रीपार्श्वनाथ जिनेन्द्रस्य १० मंदिरं प्रतिष्ठितं दूसरे टुकड़े पर बीकानेर पुराधीश राजराजेश्वर शिरोमणि श्रीसरदारसिंहारूयो नृपोषिजयतेतराम् । १ ( १६७६ ) मूलनायक श्री पार्श्वनाथ जी सं० १६१२ सा० १७०७ श्री पार्श्वजिन ( १६७७ ) सं० १६३१ ब । बैशाख सु । ११ श्रीवासुपूज्य जिन बिंबं । प्रवृ । व । ग । म । श्रीजिनहं ससूरिभिः ( १६७= } सं० १६३१ वर्षे मि । वै । सु । ११ ति । "राजजी कारितः "Aho Shrut Gyanam" "श्रीजिनहं ससूरिभिः....
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy