SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैम लेख संग्रह (१९१८) संवत् १५७० वर्षे माह सुदि ३ दिने श्री ऊकेश वंशे बोहित्विरा गोत्र मं० जेसल पुन मं० देवराज भार्या लखमादे पुत्र मं० दसू भार्या दूल्हादे पुत्र मं० रूपाकेन भार्या वोरा पुत्र मं० जयवंत मं० श्रीवंतादि युतेन श्रीचंद्रप्रभस्वामि बिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिन समुद्रसूरि पढे श्रीजिनहंससूरिगुरुभिः बीकानेर नगरे प्रतिष्ठितं ।। लिखितं सोनी देवा लाहाः ।। ( १६४६ ) संवत् १५७० वर्षे माह सुदि दिने श्रीऊकेश वंशे बोहित्थरा गोत्रे मं० देवराज पुत्र मं० दशरथ भार्या दूलादे पुत्र मं० जोगाकेन श्री बीकानगरे श्री सुविभिनाथ बिंब कारितं प्रतिष्ठितं श्री खरतर गले श्री जिनसमहसूरि पट्टे श्रीजिनहंससूरिभिः ( १९५०) ___ सं० १५८६ वर्षे मार्गशीर्ष सुद ७ सोमे उकेश वंशे श्री बोहित्थरा गोत्रे मं देवराज पुत्र मं० दशरथ पु० मंत्री जोगा सुश्रावकेण पु० मं० पंचायण युतेन भ्रातृव्य परबत पुण्यार्थ श्रीसुमतिनाथ विवं कारित प्रतिष्ठिवं श्रीखरतरगच्छे श्रीजिनहंससूरि पट्टे श्रीजिनमाणिक्यसूरिभिः (१९५१) रजत की आदिनाथ प्रतिमा पर सं० १८६७ वर्षे वैशाख कृष्णेतर .........''दरा (१) गुरुवारे .... - 'ओस वंशे दारगाणी ढढा ज्ञातीय नेणसी टीकमसी तत्पुत्र जीलचंद तत्पुत्र बालचंद्रन श्रीआदिनाथ वि कारित प्रतिष्ठितं ..... ...( ? खरतरा) चायं गच्छीय श्रीजिनोदयसूरिभिः देवी मूर्ति पर सं० १२७८ वर्षे पौष ब० १ गुरौ गंडलत्थ ग्रामे ठ० बाह्य भा० उ० लक्ष्मी श्रेयोथं ठ० पुत्र मेहणेन समस्त कुटुंब सहितेन रूपरिका कारापितः (१९५३) सर्वतं भद्र यंत्र पर सर्वतोभद्र पंत्र मिदं कारिसं प्रतिष्ठितं च ७० श्री श्रमांकल्याण गणिभिः सं० १८७१ मिते ज्येष्ठ बदि २ दिने। "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy