SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह રપદ (१८७२) श्री पार्श्वनाथ जी सं० १४८३ वर्षे मार्ग वदि ७ दिने डीसावाल झातीय व्य. चांपा भार्या संसारदे तत्सुता गांगी नाम्न्यां सुत समधर माधव शिवदास सूरी युतया स्वश्रेयो श्री पार्श्व जिन बिंब कारित प्रतिष्ठितं तपागच्छनायक श्री सोमसुंदरसूरिभिः॥ श्री नमिनाथजी सं० १५०८ ज्येष्ठ सु. ७ बुधे प्राग्वाट वंशे लधु सन्ताने मं० रतनसी भार्या सरसति पु० मं० जोगा सुश्रावकेण भा० राणी पुत्र पथा। पाल्हा ! पौत्र मेघा! कुंदा ! धणपति पूरा सहितेन श्री अंचल गच्छेश श्रीजयकेसरसूरिणामुपदेशेन स्वश्रेयसे श्री नमिनाथ बिंबं कारितं प्रतिष्ठितं श्रीसंघेन । (१८७४) श्री आदिनाथ जी सं० १५२८ वर्षे आषाढ सुदि २ दिने उकेश वंशे रांका गोत्रे श्रे० नरसिंह भा० धीरणि पुत्र श्रे० हरिराजेन भा० मघाई पु० श्रे० जीवा श्रे० जिणदास श्रे जगमाल श्रे जयवंत पुत्री सा. माणकाई प्रमुख परिवार युतेन श्री आदिनाथ वि पुण्यार्थ कारयामासे प्रतिष्ठितं श्री खरतरगच्छे भी श्री श्री जिनभद्रसूरिप४ श्री श्री श्री जिनचंद्रसूरिभिः ।। संवत् १४९२ वर्षे वैशाख बदि १० गुरु श्रीमूलसंधे सरस्वती गच्छे नंदिसंघ० बलात्कार गणे भट्टारक श्रीपद्मनंदिदेवान् तत्पट्टे श्री शुभचंद्रदेवान् । तत्भ्राता श्रीसकलकीर्तिउपदेशात् हुंबड़ न्याति ऊत्रेश्वर गोत्रे ठा० लीबा भा० फह० श्री पार्श्वनाथ नित्यं प्रणमति सं० तेजाः टोईआ ठाकरसी होरादेवा मूडली वास्त० प्रतिष्ठिता ॥ ___ सं० १५२५ वर्षे मार्गसिर सुदि ३ शुक्रवासरे गोखरूगोत्रे सा० खिमराज भा० खेत् पु० नार्थं भन्नी नाथो आत्मपुण्यार्थे श्री मुनिसुव्रतस्वामि बिंबं कारापितं शृणस्वि (१ ) तपागच्छे प्रतिष्ठित श्री जयत्यिपसूरिभिः (१)॥ ( १८७७ ) ___सं० १५२४ बर्षे वै० सु० ३ सोमे श्री श्रोमा० ज्ञा० व्य० गंधू भा० लाछ सु० भोलाकेन भा० लखाई पु० हरपति पासचंद श्रीपति प्रभृ० कुटुंब युतेन स्वगोत्र श्रेयोथं श्री पार्श्वनाथ विवं श्रा पू० श्रीपुण्यरजसूरीणामुपदेशेन कारितं प्रतिष्ठितं च विधिना स्तंभे । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy