SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ २४२ बीकानेर जैन लेख संग्रह ( १७६०) संवत् १५८१ वर्षे माघ ब० १० शुक्र राणपुर वास्तव्य मोढ लघुशारण प० नोका भा० रामति मानू सुप्त जीवाभ्यां भा० सोही गोमति पु० साघा श्रीवंत आणंदादि कुटुब युतेन श्री नमिनाथ बिबं श्री निगमप्रभावक परमगुरु श्री आनंदसागरसूरिभिः प्रतिष्ठापितं ! ( १७६१) चांदी की सपरिकर श्री ममिनाथ जी सं० १५१६ वर्षे आंसा० सु०६ शुक्र प्राग्वाद व्य० मंडलिक भा० हापू सु० कर्माकेन भ्रातृ देवा ठाकुर युतेन श्री नमिनाथ बिंब कारितं प्रति० आगमगच्छे श्री देवरमसूरिभिः । ( १७६२ ) संवत् १५१२ वर्ष फा० सुदि १२ दिने चोः गोत्रे सा० ठाकुरसी पुत्र चो. चतुर पु० सिवेन चा० सादादि परिवार सहितेन श्री श्री अभिनंदन बिंबं कारितं प्रतिष्टितं श्री जिनराजसूरि पट्ट श्रो जिनभद्रसूरिभिः । ( १७६३) संवत् १५२१ वर्षे वैशाख सुदि १० दिने श्रीमाल ज्ञातोय बहुरा गोत्रे सं० बीदा भायों विकल दे पुत्र सं० सारंग भार्या सं० स्याणी पौत्र रामणयुतेन श्रीपमप्रभ स्व पुण्यार्थ कारित प्रति० श्री खरतर गच्छे श्री जिनभद्रसूरि पट्टे श्री जिनचंद्रसूरिभिः । सं० १५०६ वर्षे माघ सु० १० ऊकेश वंशे थुल्ह गोठे सा० सलखा पुत्र सा० कुशलाकेन भा० कुतिगदे पुत्र भोला जोखा देपति हापादि युतेन स्व पुण्यार्थ श्री मुनिसुव्रत बिबं का० खरतर गच्छे श्री जिनचंद्रसूरि पट्टे श्री जिनसागरसूरिभिः प्रतिष्ठितं ॥ श्रीरस्तुः ॥ __ सं० १५३४ वर्षे फागण सुदि ६ गुरवा० प्राग्वाट ज्ञातीय व्यव सूरा भार्या सलखाणदे पु० माला भा० मुक्तादे आन्मश्रियोथै श्री वासुपूज्य बिंब कारितं प्रतिष्ठितं पूणि पक्षीय द्वितीय शाखायां कच्छोलीवाल गच्छे भ० श्री विजयप्रभसूरिणामुपदेशेन ।। ( १७६६ ) सं० १५१५ वर्षे काचिलमधा वासि ऊकेश व्य जेसिंग भार्या मर्मट सुत मनाकेन मा० भादी सुत मुंजादि कुटुंब युतेन स्वश्रेयसे श्री वासुपूज्य बिबं कारितं प्रतिष्ठित बोकड़ीय गच्छे भ० श्री मलयचंद्रसूरिभिः । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy