SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ २४० बीकानेर जैन लेख संग्रह (१७४५) श्री शीतलनाथ जी संवत् १९०४ रा वर्षे प्रथम ज्येष्ठमासे। कृष्णपक्षे शनिवासरे। ८ तिथौ श्री शीतलनाथ जिन बिब प्रतिष्ठितं । जं । यु । प्र । भ०। श्री जिनसौभाग्यसूरिभिः वृहतूखरतर गच्छे श्रीसंभेन, श्रेयोर्थम् ॥ (१७४६) सं० १६०५ मि० वैशाख सुदि १५ दिने को। सास बीरसिंघजी भार्या ...... ( १७४७ ) संवत् १६०४ रा वर्षे मासोत्तम प्रथम ज्येष्ठ मासे कृष्णपक्षे शनिबासरे ८ तिथौ श्री शांतिनाथ जिन बिंबं प्रतिष्ठितं जं । यु । प्रभ। श्रीजिनसौभाग्यसूरिभिः बृहत् खरतरगच्छे कारितं श्री बीकानेर वास्तव्य समस्त श्रीसंघेन श्रेयोर्थम् ।। (१७४८ ) सं० १६०४ रा प्रथम ज्येष्ठमासे कृष्णपक्षे शनिवासरे ८ तिथौ श्री. .. .... नाथ जिन बिंब प्रतिष्ठितं जं। यु ! प्र । भ। श्री जिनसौभाग्यसूरिभिः बृहत्खरतर... (१७४६ ) सुपार्श्व जिन बिबं प्रतिष्ठितं च श्रीमबृहत्खरतरगच्छे जं० यु० श्री जिनसौभाग्यसूरिभिः कारापितं च को। श्री पांचेलाल जी। संवत् १६०४ रा प्रथम ज्येष्ठ मासे कृष्णपक्षे शनिवासरे। ८ तिथौ श्री सुपार्श्वनाथ विचं प्रतिष्ठितं भ । जं । यु । प्रा (१७५१) श्री मल्लिनाथ जिन बिंवं प्रतिष्ठितं च श्री बृहत्खरतर गच्छे ज । यु।प्र। भ । श्री जिनसौभाग्यसूरिभिः श्री बीकानेर ....... ..... (१७५२) श्री श्रेयांस जिन बिंध प्रतिष्ठितं च श्रीम बृहत्वरतरगच्छे । जं । यु । प्र० भ । श्री जिनसौभाग्यसूरिभिः बीकानेर धातु प्रतिमाओं के लेख ( १७५३ ) श्री श्रेयांसनाथादि चौवीसी ॥ संवत् १५६३ वर्षे माह बदि १ दिने गुरु पुक्षयोगे श्री ऊकेश वंशे चोपड़ा गोत्रे को. सरवण पुत्र को जेसिंघ भार्या जसमादे पुत्र को समराकेन भार्या होरादे पुत्र को० बीदा "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy