SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (१६४८) ___ सं० १४२६ वर्ष वैशाख सुदि ह रखो श्रीमालवंशे माघलपुरीय गोत्रे सा० बीकम भार्या स० सोनिणि पु० सा तिहुणापुगाजा तिहुणा भा० त्रिपुरादे भा० बीसल मोकल नायकैः मातृपिट श्रे० श्रीचंद्रप्रभ बिं० ० ० श्री ज्ञानचंद्रसूरि शि० श्रीनागरचंद्रसूरिभिः श्रोधर्मघोष ग० (१६४६) सं० १५३५ माघ सुदि १० प्राग्वाट व्य०हरता भा० हासलदे पु० पीथाकेन भा० पोमादेप्रमुख कुटुंब युतेन स्वश्रेयसे श्रीशीतलनाथ बिंबं कारितं प्रतिष्टितं तपापक्षे श्री श्रीलक्ष्मीसागरसूरिभिः सोरोही महानगरे।। (१६५०) सं० १४७३ वर्षे चैत्र सुदि १५ सा० जसधवलेन सा० आंबा होरी पुण्यार्थ श्री शांतिनाथ बिब कारितं प्रतिष्ठितं खरतर श्रोजिनवर्द्धनसूरिभिः । (१६५१) श्री चंद्रप्रभ स्वामी सं० १८८७ आसा । सु। १० । श्रीचंद सा० अमीचंद सं० १५७६ ३० फा० वदि ५ सो। ( १६५३ ) वा. वीराई। (१६५४ ) श्री पार्श्वनाथ जी चांदी की प्रतिमा सं० १६५६ माह सुदि ५ तिथौ बाई कस्तूरी श्रीपार्श्व बिंबं प्रतिष्ठितं । ( १६५५ ) चांदीके सिंक पर सं० १७६४ आसाढ़ सुद १३ प्रतिमा तैयार हुई लिखीतं सोनीथाहरु ( १६५६ ) अष्टदल कमल सं० १६५७ वर्षे । माव सुदि । १ दशमी दिने श्री सिरोहीनगरे २ राजाधिराज महाराज राय श्रोसुर ३ त्राणविजयिराज्ये । ऊकेशवंशे । ४ वोहित्थराय गोत्रे विक्रमनगरवास्तव्य मं० दसू पौत्र मं० खेतसो पुत्र मं० दूदाकेनस ६ परिकरेण कमलाकार देवगृह मंडितं पार्श्वनाथ बिंब कारितं प्रतिष्ठितं च ८ श्रीवृहत्खरतरगच्छाधिप श्रीजिनमाणिक्यसूरि पट्टालंकार दिल्लीपति .........१४ वाचकसाधुसंघ युतैः । पूज्यमानं वं १५ द्यमानं चिरनंदतु लि. उ० समयराजैः ॥ १६ २६ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy