SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह २०३ ( १५१०) सं० १५२५ वैशाख सुदि ६ सौमे श्री श्री वंशे लघु स० दो० बोड़ा भा० अमकू सुत दो० नूमा सुश्रावकेण भार्या नागिणी पुत्र राणा । नरबद परबत भ्रातृ कला सहितेन स्व श्रेयसे श्री श्रेयांसनाथ विंबं कारितं प्रति० श्रीसूरिभिः श्री० ( १५११) सं० १५७२ वैशाख (?) सु०५ सोमे प्राग्वाट ज्ञातीय दो० सीधर भार्या श्रा० ममरी पुत्र दो० गमाकेन भा० पूरी द्वितीय भा० राजलदे यु० श्री धर्मनाथ बिंबं कारितं प्रति० तपा श्री जयकल्याणसूरिभिः ।। ( १५१२ ) ॥ सं० १५०३ मार्ग यदि १० लिगा गोत्रे सा० मोल्हा जगमाल देवा सुतैः । सा । शिवराज डुंगर रेडा नाथू रामा बीजाख्यैः स्व पितृ पुण्यार्थं श्री कुंथुप्रतिमा का० प्र० तपा श्रीपूर्णचन्द्रसूरि पट्टे श्री हेमहंससूरिभिः ॥ ( १५१३ ) सं० १५१६वर्षे आषाढ सुदि ३ रवौ प्राग्वाट ज्ञातीय सा० माला सुतेन सा० बाघाकेन सा० शिवा धर्मपुत्रेण भार्या वापू पुत्री जोवणि युतेन स्व श्रेयोर्थ श्री श्रेयांसनाथ बिंबं आगम गच्छे श्री देवरत्नसूरिणामुपदेशेन कारितं प्रतिष्ठितं च शुभंभवतु दुरग०॥ १ सं० १२८७ वर्षे फागुण वदि ३ शुक्र मंडलाचार्य श्री ललितकीर्तिण० पट्टा नदि भा पा जा । ल्हरा ऋषि पूवींधियाः पुत्रेण नाव (?) (१५१५ ) सं० १४६२ मार्ग वदि ४ गुरौ उ० व्य० देल्हा भा० कामल पुत्र वीपा झांझा करझाभ्यां पितृ मात श्रेय श्री धर्मनाथ बिबं कारितं प्र० मडाहड़ीय श्रीमुनिप्रभसूरिभिः सं० १५३६ वर्ष माघ सु०६ पो। म ऋक्षसावत गोत्रे सा० नाल्हा भा० महकू जीउ पु० सा० ताल्ट भा० पान्ह ।। पु० तेजा पूना भा० लखी कुटुंछ युते ॥ बिंबं श्रे। श्री आदिनाथ बिंब कारितः प्रतिष्ठितं श्री संडेर गच्छे श्री सालिसूरिभिः देपालपुर ।। "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy