SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ १६२ बीकानेर जैन लेख संग्रह (१४३४) ॥ सं० १५३४ वर्षे आषाढ़ सुदि १ गुरौ सत्यक शाखायां सा० भोला भा० भावलदे सुत कुंभा भा० कउतिगदे पुत्र डूंगरादि आत्म पुण्यार्थ श्री धर्मनाथ विवं कारिसं प्र० पूर्णिमा पक्षीय भ० श्री जयप्रभसूरि पट्टे श्री जयभद्रसूरिभिः (१४३५) सं० १५०६ वैशाख सुवि ३ शनौ श्रीमाल झाती सं० दरपाल भा० लीली सुत सं० जणकेन पिनो श्रेयसे श्री श्री नमिनाथ बिवं कारापितं श्री पूर्णिमा पक्षेश प्रतिष्ठितं श्री साधुरनसूरीणा मुपदेशेन चउगामा। ॥सं० १५०७ वर्षे ज्येष्ठ सुदि २ दिने उकेश वंशे संखवालेचा गोत्रे कोचर संताने सोना सांगा पुत्र सा० वीरम श्राद्धेन भार्या करमादे पुत्र पदमा पीथा सहितेन पुण्यार्थं श्री शांतिनाथ विध कारि० प्रति० श्रीखरतर गच्छेश श्री जिनराजसूरि पट्टालंकार श्री जिनभद्रसूरिभिः ।। (१४३७) १०॥ सं० १४६३ वर्षे फाल्गुन वदि १ बुधे उकेश वंशे श्रेष्ठि गोत्रे रे मम्मण संताने श्रे० नरसिंह भार्या धोरिणिः । तयोः पुत्र भोजा हरिराज सहसकरण सूरा महीपति पौत्र गोधा इत्यादि कुटुंबं ॥ तत्र श्रे० हरिराजेन आत्मनस्तथा भार्या मेधू श्राविकयाः पुत्री कामण काई प्रभृति संतति सहिताया स्व श्रेयसे श्री आदिनाथ बिंबं कारितं खरतर गच्छे श्री जिनभद्रसूरिभिः प्रतिष्ठितम् ।। (१४३८) ॥ सं० १५७१ वर्षे माहा सुदि १ रखो। राजाधिराज श्री नाभि नरेश्वर माता श्री मरुदेवा सत्पत्र श्री। श्री। श्री ॥ श्री ।। श्री। आदिनाथ वि कारितं सेवक धोरा संघाभिधानेन । फर्म झयार्थ ॥ श्री ।। भी शुभं भवतु ।। नडुलाई वास्तव्य ।। (१४३६) चौवीसी सह कुंथुनाथ सं० १५३६ वर्षे फागुन सुदि ३ रविवारे लि० गोत्रे सं० सीहा पुत्र सं० पिमपाल भार्ये खीम श्री भोजाही पुत्र पासदत्तेन पितु पुण्यार्थे श्री कुंथनाथ किंवं कारितं प्रतिष्ठितं रुद्रपल्लीय गच्छे श्री देवसुन्दरसूरिभिः ( १४४०) पार्श्वनाथ-छोटी प्रतिमा संवत् १५३७ वर्षे बैशाख सुदि १४ रवौ खंडलेवाल स बत नि रा स भ ड वि म क रास लि "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy