SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( १४०६ ) श्री मुनिसुव्रत स्वामी सं० १६६२ वर्षे चैत्र वदि ७ दिने लिग्गा गोत्रे मं० सतीदास भार्या सिन्दूर इरस्मदे श्राविका पुत्र रत्न सं० सूरदास सहिताभ्यां मुनिसुव्रत स्वामी बिंबं कारितं प्रतिo Here साहि प्रदत्त युगप्रधान विरुदः सं० सिंदूर दे श्रा० हरखम दे का श्री खरतर गच्छे महाराजाधिराज राजा रायसिंह जी राज्ये श्री जिनमाणिक्यसूरि पट्टे युगप्रधान श्री जिनन्द्र सूरिभिः पूज्यमानं रिनंदतु । बा० पुण्यप्रधानोनोति १८८ ( १९४१० ) श्री विमलनाथ जी सं० १६६२ वर्षे चैत्र वदि ७ दिने को० कपूर भार्या कपूर दे श्राविकया श्री बिमळनाथ बिंबं कारितं प्रतिष्टितं श्री खरतर गच्छे दिल्लीपति सुरत्राण श्री अकबर साहि दत्त युगप्रधान विरुव प्रवरैः साहि दत्ताषा० श्री सलेम साहि प्रतिबोधकैः श्री जिनमाणिक्यसूरि पट्टे युगप्रधान श्री जिनचन्द्र सूरिभिः ( १४११ ) श्री सुपार्श्वनाथजी सं० १६६२ वर्षे चैत्र वदि ७ दिने सा० कमा भार्या करमादे श्राविकया श्री सुपार्श्व बिबं कारितं प्रतिष्ठिलं दिल्लीपति श्री अकबरसाहि दत्त युगप्रधान विरुः श्री शत्रुंजयादि तीर्थकर मोकैः सलेम साहि बो० प्र० श्री खरतर गच्छे श्री जिनमाणिक्यसूरि पट्टे युगप्रधान श्री जिनन्द्रसूरिभिः आर्य श्री जिनसिंहसूरि श्री समयराजोपाध्यायैः वा० पुण्यप्रधान प्र० युतैः ( १४१२ ) श्री नेमिनाथ जी सं० १६६२ वर्षे चैत्र वदि ७ दिने बो० गोत्रे सिन्धु पुत्र छाडण भार्या लीलमदे कारित नेमि बिंबं प्र० श्री अकबर साहिदत्त युगप्रधान बिरुवै श्री खरतर गच्छे श्री जिनमाणिक्यसूरि पट्टे युगप्रधान श्री जिनचन्द्रसूरिभिः वा० पुण्यप्रभानोति ॥ ( १४१३ ) श्री पार्श्वनाथ जी भे० हरखा भर्या हरखमदे श्राविकया भे० नेतसी जेतश्री प्रतिष्ठितं श्री खरतर गच्छे श्री जिनमाणिक्य सूरि पड़ सं०] १६६२ चैत्र वदि ७ दिने सपरिवार • सहितया श्री पार्श्व बिंबं युगप्रधान श्री जिनन्द्रसूरिभिः "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy