SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ श्री चिन्तामणिजी के मन्दिर के अन्तर्गत श्रीशान्तिनाथजी का मन्दिर धातु-प्रतिमाओंके लेख ( ११५६) मूलनायक श्रीपार्श्वनाथजी १ ॥६० ।। संवत् १५४६ वर्षे ज्येष्ठ वदि १ दिने गुरुवारे उपकेशवंशे वर्द्धमान बोहरा शाखायां __दोसी गौत्री सा० वीधू भार्या कश्मीरदे । २ ॥ पुत्र साह तेजसी भार्या श्रा० हासलदे तत्पुत्र सा० गजानंद भार्या.........पुत्री श्रा० लक्ष्मी तस्यापुण्याथं सा० सिरा मोकल सा० ३ ॥झांझादि सपरिकर श्रीपार्श्वनाथ बिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छेश श्रीजिनचन्द्रसूरिपट्टे श्रीजिनसमुद्रसूरिभिः (११५७) श्री श्रेयांसनाथादि पंचतीर्थी संवत् १५३३ व वैशाख सुदि ६ शुक्र श्रीमाल ज्ञातीय पितृ हीरा मात्र जीजी सु० बाह भार्या शीतू श्रेयसे मातृ रामत्या श्री श्रेयांसनाथ विबं कारितं प्रतिष्ठितं श्रीसूरिभिः । वीरमगामवास्तव्यः ।। श्री।। (११५८) श्रीचन्द्रप्रभादि पंचतीर्थी सं० १५८३ वर्ष ज्येष्ठ सुदि ६ शुक्र। दोसी जावा भा० लीलू पु० ऊगा भा० मकिबदे आबकेन भा० अहकारदे पु० तेजा सहितेन पितृ-निमित्तं श्रीचंद्रप्रभ बिंबं कारितं प्रतिष्टितं श्रीसूरिभिः ।। सीरोही नगरे । १६ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy