SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 132 बीकानेर जैन लेख संग्रह ( 1068) सं० 1531 माघ 208 सोमे प्राग्वाट ज्ञातीय श्रे समरा भा० मदु सुत जीवाकेन भा० लाछू सुत गला राउल टीकादि कुटुंब युतेन जावड़ श्रेयसे कारितं श्रीधर्मनाथ बिबं प्रतिष्ठितं सपा गच्छेश श्रीलक्ष्मीसागरसूरिभिः / / ( 1066) __ संवत् 1531 फागुण सुदि 5 श्रीकाष्टा संधे। भ० गुण भट प्राप सवसे० सवाय नित्यं प्रणमति। ( 1070) सं० 1532 वर्षे फा० सु०८ शनौ ऊकेश ज्ञा० व्य० गो० सा० महिपा भा० मोहणदे पुः जैसाभा० जयतलदे स० पित्रोः श्रे श्रीधर्मनाथ विंबं का० प्र० मडा० ग० श्रीनयचंद्रसूरिभिः ||माहोवाoll ( 1071 ) सं० 1532 व० चैत्र सु० 4 श० ओसवा० सा० महणा भा० माणिकदे पु० वरखाकेन भा० चांपलदे सु० जगा गांगी गोइन्द प्रभृतिः मातृ पितृ स्वश्रेयसे श्रीधर्मनाथ विबं का० प्र० ऊकेश गच्छे श्रीसिद्धाचार्य सं० श्रीसिद्धसुरिभिः |गादहि।। ( 1072) सं० 1532 वर्षे वैशाख यदि 5 रवि दिने उस० झा० गो० उरजण भा० रोऊ सुत चाहड़ मा० चाहिणदे सु० जसवीर रणवोर लूगा परवत पांचा युतेन आ० श्रेयसे धर्मनाथ बुं (1 बिं) कारितं प्र० श्रीजीरापल्ली ग ! भ० श्रीउदयचंद्रसूरि पट्ट श्रोसागरचंद्रसूरिभिः शुभंभवतु ||समीयाणा वास्तव्यः॥ ( 1073) सं० 1532 वर्ष वैशाख वदि 5 रवौ ओस० सा० गोल्हा भार्या कुंरादे पुत्र सोमा भार्या सिंगारदे युतेन पुण्याथ श्रीश्रीकुंथुनाथ बिंबं कारितं प्रति० मडाहड़ी गच्छे श्रीचक्रेश्वरसूरि संताने श्रीकमलप्रभसूरि शिष्येन आसोत् शुभं भवतु श्रेस्यत् / / ( 1074 ) सं० 1532 वर्षे वैशाख वदि 5 रवौ प्राम्वा० ज्ञा० व्यव० रिणमल भा० राजलदे पुत्र गोइन्द भा० गसुदरि सहितेन श्रीकुंथुनाथ बिंब कारि० पूर्णिमा पक्षे द्विती० कच्छोलीवाल गच्छे श्रीविजयप्रभसूरीणामुपदेशेन श्री "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy