SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (६११ ) __ संवत् १५०७ वर्षे वैशाख सु० ३ ऊकेश ज्ञातीय गादहीया गोत्रे सा० भइंसा वंश सा० हीरा सुत महिप भार्या वीरणि सुत वीणा भा० खेतू पुत्र सा० भांडाकेन भार्या भावलदे भ्रा० व्य० डाहा युतेन श्रीपार्श्वनाथ बिंबं का० प्र० सूरिभिः।। सावुर वास्तव्य (११२) संवत् १५०७ वैशाख सुदि शुक्रे श्रीकाष्टा संघे भट्टारक मलयकीर्ति देवा व० साघपति नित्यं प्रणमति (६१३ ) ___ सं० १५०७ वर्षे वैशाख सुदि ११ बुधे श्रीश्रीमाल श्रेष्टि साणा सुत हचा भार्या नासिणि पितृ मातृ श्रेयोथै सुत नरबदकेन श्रीश्रीश्रेयांसनाथ बिवं का० पूर्णिमा पक्षीय श्रीराजतिलकसूरीणामुपदेशे० प्रतिष्ठितं ।। (६१४) ॥संवत् १५०७ वर्षे वैशाख सुदि १२ शुक्र रेवती नक्षत्रे दूगड़ गोत्रे साह जट्टा संताने सा० समरा पुत्र सोहिल भार्या सिंगारदे स्व पितृ श्रेयसे स्व पुण्यहेतवेच श्रीआदिनाथ बिघ कारितं श्रीरुद्रपल्लीय गच्छे भट्टारक श्रीदेवसुंदरसूरि पट्ट श्रोसोमसुंदरसूरिभिः ।। (६१५ ) ॥६० ॥ संवत् १५०७ वर्षे ज्येष्ठ सुदि २ दिने श्रीफ़केश वंशे घोथिरा गोत्रे सा० जेसल भार्या सूदी पुत्र सा. देवराज सा० वच्छा श्रावकाभ्यां श्रीशांतिनाथ बिंबं कारितं प्रतिष्ठितं श्रीजिनराजसूरि पट्टालंकार श्रीजिनभद्रसूरिभिः श्रीखरतर गच्छे । शुभम् ।। (१६) । सं० १५०७ वर्षे ज्येष्ठ सुदि २ दिने ऊकेश वंशे गणधर गोशे सायर पुत्र शिखरा श्राद्धनदेव दशरथ प्रमुख परिवार युतेन श्रोसुमतिनाथ विबं कारितं प्रतिषितं खरतर गच्छे श्रोजिनराजसूरि पट्टे श्रीश्रीजिनभद्रसूरिभिः (६१७) ॥ सं० १५०७ वर्षे जेठ सु० १० सोमे उ० ज्ञा० सं० साता भा० माल्हणदे पु० नइणा भा० मेहिणि पु० हांसा नापु स० पितृ श्रे० श्रीमुनिसुत्रत बिं० का० प्र० श्रीवृहद्गच्छे भ० श्रीवीरचंद्रसूरिभिः "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy