SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (८३६). ....... - भार्या पोइणि पुत्रेण लूणसीकेन पितृ ... पाल भ्रात वि...... ............ . श्रेयसे.....................विंबं प्र०..... . ........"गुप्तसरिभिः (श्रीदेवगुप्तसूरिभिः १)॥ ८३७ ) सं० १५०१ वर्षे प्राग्वाट व्य० सांगा भार्या सुल्ही पुत्रीकया श्रा० झबकू नाम्न्या स्व श्रेयसे श्रीनमिनाथ बिंब का० प्र० तपा गच्छे श्रीमुनिसुंदरसूरिभिः ।। श्री। ( ८३८ ) सं० १५०१ वर्षे ओस० न्य. महिपा भार्या मंदोअरि सुत व्य० वाहिडेन भा० कुंती सुत पना खीमा हीरादि कुटुंब युतेन स्वश्रेयोथे श्रीमुनिसुव्रतनाथ बिंब का० प्र० तपा श्रीमुनिसुंदरसूरिभिः॥ ( ८३६ ) सं० १५०१ वैशाख सुदि ३ शनौ वाइयाण गोत्रे श्रीभा (१ ना) गर ज्ञाती० श्रे अर्जुन भा० सुल्ही पु० कान्हा गांगा चांगा भा० नामलदे पु० मेघा श्रेजेसा भा० जसुमादे मांकड़ जेसा भा० मेघा श्रेयोथं श्रीशांतिनाथ बिबं कारितं श्रीजयशेखसूरिपट्टे श्रीजिनरत्नसूरिभिः प्रतिष्ठितं ।।। ( ८४० ) सं० १५०१ वर्षे वैशाख सुदि ३ शनी उपकेश शातीय व्यय सा० चांपा भा० तामलदे पुत्र भांडा भा० झांडलदे पुत्र जावड़ युतेन भांडाकेन श्रीसुविधिनाथ बिबं कारितं प्र० मडाहड़ गच्छे श्रीगुणसागरसूरिभिः सं० १५०१ वर्षे वै० सु. ३ उपकेश गच्छे मकुदाचार्य संताने उप० ज्ञातौ ता० गोत्रे सा० दशरथ । भा० पंजुही पु। सालिगेन पु० रंगू साहण रिणमल सहितेन पित्रोः श्रेयसे श्रीनमिनाथ बिर्व कारितं प्र० श्रीश्रीकक्कसूरिभिः॥ । ( ८४२ ) ___ सं० १५०१ वर्षे वैशाख सुदि ३ श्रीश्रीमाल ज्ञातीय व्यव० ऊदा भा० ऊमादे पुत्र हेमाकेन स्वपिस मातृ श्रेयसे श्रीअजितनाथ बिंबं कारितं श्रीपूर्णिमापक्षीय श्रीजयचंद्रसूरीणामुपदेशेन प्राविधिना "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy