SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (८०१) ॥६० ॥ संवत् १४६८ मार्गसिर वदि ३ बुधे उपकेश। नाहटा गोत्रे सा० जयता भार्या जयतलदे पुत्र देपाकेन श्रीमुनिसुव्रत बिबं पुण्याथं कारितं प्रतिष्ठितं श्रीखरतर गच्छे भ० श्रीजिनभद्रसूरि । (८०२) ___ सं० १४६८ वर्षे पोष सुदि १२ शनौ उ० व्य० सं० मंडलीक पु० झांझण भा० मोहणदे पु० निसल भा० नायकदे श्रीअंचल गच्छे श्रीजयकीर्तिसूरि उपदेशेन श्रीश्रेयांसनाथ बिंबं श्रे का० श्रीसूरिभिः॥ ( ८०३ ) सं० १४६८ वर्षे माघ सु०५ गुरौ उस० खांटड़ गोत्रे सा० मेघा भा० मेघादे गुणराज सदासहसे हांसादि सहितैः श्रीसुमतिनाथ बिंब पितृव्य सदा निमि० का० प्रति० धर्मघोष गच्छे श्रीविजयचंद्रसूरिभिः ॥ (८०४) सं० १४६८ व० फा० वदि १२ बुधे उप० ज्ञाती० धारसी भा० धारलदे पु० देपाकेन भा० देल्हणदे सहितेन भ्रा० लखा निमित्तं श्रीमहावीर बिंबं का० प्र० मडाह० श्रीनयचंद्रसूरिभिः ।। (८०५) ॥६० ॥ संवत् १४६८ फा० सुदि ५ दिने उपकेश वंशे नाहटा गोत्रे सा० जयता भा० जयतलदे पु० हापाकेन श्रीनमिनाथ विंबं पुण्यार्थं कारितं प्र० श्रीखरतरगच्छे भ० श्रीजिनभद्रसूरिभिः ।। ( ८०६) ___ सं० १४६८ वर्षे फागुण सुदि १० चंडालिया गोत्रे सा० नरसी पु० सा० माकल भा० माणिकदे नाम्न्या आत्म श्रे आदिनाथ बिंबं का० प्र० श्रीमलधारी श्रीगुणसुंदरसूरिभिः ।। (८०७) ॥ सं० १४६६ वर्षे ज्येष्ठ पदि ११ रवौ ओसवाल हातीय सा० सीहा पु० साल्हा पु० सामल भा० दूडा (रूपा ) पु० साढा भ्रा० पु० श्रीकुंथुनाथ बिबं का० प्र० पू० ग० श्रीभावदेवसूरिभिः । (८०८ ) संव० १४६६ वर्षे माघ वदि ६ गुरु उप० नवहा रेजम (१) भा० शाणी पु० मावनल (१) भार्या करणू पुत्र कर्मा सहितेन आत्म श्रेयसे श्रीपद्मप्रभ बिबं कारितं प्रतिष्ठितं पिप्पलाचार्य श्रीवीरप्रभसूरिभिः । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy