SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( ७४७ ) || सं० १४८६ व० [फा० सु० २ सोमे उ० ज्ञा० सुचिंतिया गो० सा० साल्हा भा० डीडी पु० माला भा० मोवलदे श्रे० श्रीशांतिनाथ किं० का० प्र० पूर्णिमा पक्षे श्रीजयभद्रसूरिभिः व्ह ( ७४८ ) सं० १४६० वर्षे वैशाख सुदि ३ सोमे श्रीश्रीमाल ज्ञातीय सं० नरसिंह भा० पोमी भ्रातृ मेलिघाभ्यां सं० वस्ताकेन उभौ भ्रातृ निमित्तं ) श्रीविमलनाथ बिंबं कारापितं श्रीब्रह्माण गच्छे प्रतिष्ठितं श्रीवीरसूरिभिः । ( ७४६ ) सं. १४६० वर्षे वैशाख सुदि ३ सोमे उपकेश ज्ञातीय जीराउलि गोष्टिक वीरा भा० वामादे पुत्र सीहडेन भार्या सामलदे सहितेन पित्रोः स्वस्य ( ७५० ) ॥ सं० १४६० वर्षे वैशाख सु० ३ प्राग्वाट ज्ञाती व्यु० विरूयाकेन सुत-व्यु० भुंभव काला न पुत्र धर्मिणि श्रेयसे श्रीअजितनाथ बिंबं कारापितं प्रतिष्ठितं श्रीसूरि 'शुभम् ॥ (७५१ ) सं० १४६१ प्राग्वाट व्य० कुंपा बालू पुत्र पेथाकेन भा० शंभू पुत्र चापा नापा चउंडा चांचादि तेन श्रीविधि विका० स्व श्रेयसे प्र० श्रीश्रीसूरिभिः ॥ श्री ॥ (७५२) सं० १४६१ प्रारबाट व्य० तोहा भा० पांची पुत्र व्य० लूणा राणा भा० लूणादे पुत्र मढा सरजणादि कुटुब युजा श्रीपार्श्व बिंबं का० प्र० तपा श्रीसोमसुंदरसूरिभिः ॥ ( ७५३ ) सं० १४६१ प्राबाट व्य० धांधु भा० जइतलदे पुत्र सं० खीमा भ्राता व्य० कुंराकेन भा० कपूरदे युतेन आत्म श्रेयसे श्रीमुनिसुव्रत बिंबं कारितं प्र० त० श्रीसोमसुंदरसूरिभिः ॥ ( ७५४ ) || सं० १४६१ वर्षे आषाढ सुदि २ व्य । पुंजा भा० चिरमादेवी तत्पुत्र वीराकेन भा० भरमादे स्व श्रेयसे श्रीश्रेयांसनाथ बिंबं कारितं प्रतिष्ठितं च भट्टारक श्रीसोमसुंदरसूरिभिः चिरंनंदतात् ॥ श्रीः ॥ ( ७५५ ) सं० १४६१ वर्षे फागण वदि ३ दिने मन्त्रिदलीय वंशे मडवाड़ाभिधाननात्र सा० रत्नसीह पुत्र सा खेतान श्री आदिनाथ बिंबं कारितं प्रतिष्ठितं श्रीजिनसागरसूरिभिः श्रीखरतर गच्छे | १२ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy