SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह सं० १४७४ वर्षे फागुण सुदि१० बुधे प्रा० कोला भा० धारलदे पु० पूजा हरियाभ्यां पितृभ्य उल्हा निमित्तं श्रीसंभवनाथ बिबं का० प्र० कच्छोलीवाल श्रीसर्वाणंदसूरीणामुपदेशेन । (६७६) सं० १४७५ वर्षे ज्येष्ठ सुदि २ कोरंटगच्छ उप० झातौ सा० लूणा भा० लक्ष्मी प्र० पीछा भा. रुदी पु० बूगर पिस मातृ श्रे० श्रीचंद्रप्रभ विवं कारित प्र० श्रीककसूरिभिः । (६७७ ) ___ सं० १४७५ वर्षे ज्येष्ठ सु० ६ शुके उ० झा० सा० नरपाल पु० तिहुणा भा० २ तिहुअणश्री महणश्री पु० सोमाकेन पित्रोः श्रेयसे श्रीशांतिनाथ वि० का० प्र० श्रीषंडेर गच्छे श्रीशांतिसूरिः। (६७८ ) ___ सं० १४७५ व० ज्ये० सुदि । शु० प्रा० व्य० वयरसी भा० वील्हणदे पु० गरणसंग सपूर्वज अयसे श्रीशांतिनाथ बिंबं का० प्रति स । उ प्र० श्रीधर्मतिलकसूरि प? श्रीहीराणंदसूरीणामुपदेशेन ॥ (६७६) संवत् १४७६ वर्षे वैशाख वदि १ शनौ ऊकेश वंशे व्यव० चाहड़ सुत आसपालसुतकूता सुतम चरड़ा भार्या पाल्हणदे तयोः पुत्रैः मं० कोहा मं० नोडा मं० खीदा नामभिः अंचलगच्छे श्रीजयकीर्तिसूरीणामुपदेशेन मातृ पितृ श्रेयोथं चतुर्विशति जिन पट्ट कारितः।। सं० १४७६ वर्षे वैशाख वदि १ शनी ऊकेश ज्ञातीय व्य० धारा भा० लक्ष्मी सु० चुहथाकेन भा० रूपादे थीरी पु० बोखा खोखादि कुटुंब सहितेनात्मनः श्रेयसे श्रीचंद्रप्रभ बिबं कारितं प्रतिष्ठितं तपा गच्छाधिप श्रीसोमसुंदरसूरिभिः ।। (६८१) 'संवत् १४७६ ५० वैशाख सु० १० रखो प्रा० ब० खीदा भार्या हीरादे पु० जि..... सीह निम० सद्भार्यया पूर्णव्या शांतिनाथ वि० कारितं श्रीधर्मतिलकसूरीणा मुपदेशेन प्र० श्रीसूरिभिः (६८२) संवत् १४७६ वर्षे मार्ग सु० ३ उके० झा० सा० देद पु० काला पु० करमा भा० करणू पु० दूगर देल्हा पद्मा प्रमुखैः पुत्रैः पूर्वज निमित्तं श्रीशांतिनाथ बिंबं का० श्रीसंडेर गच्छे श्रीयशोभद्र सूरि संताने प्र० श्रीशांतिसूरिभिः॥ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy