SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( ४८७ ) सं० १४२८ वैशाख बदि १ सोमे श्रीमाल श्रे० पाल्हू भार्या पदमलदे सु० आसा जसा नरपाल श्रेयोर्थं मंडलकेन श्री चंद्रप्रभ पंचतीर्थी कारितं हर्षातिलक (? देव ) सूरिणा मुपदेशेन । ५७ ( ४८८ ) सं० १४२८ बैशाख सुदि ३ बुधे श्रीश्रीमालट शालिभद्र सुत लखमसी श्रेयसे श्रीचंद्रप्रभ बिं कारितं मोका नरबराण श्रेयसे ( ४८६ ) सं० १४२८ बर्षे ज्ये० वदि १ शुक्रे श्रीनाणकीच गच्छे श्रे० कुंरसी भार्या चत्र पुत्र धणपालेन पित्रोः श्रेयसे श्रीपार्श्व बिंबं का० प्र० श्रीधनेश्वरसूरिभिः ॥ छः ॥ ( ४६० ) सं० १४२८ पोष यदि ७ रवौ श्रीकोरंट गच्छे श्रीनन्नाचार्य संताने उपकेश ज्ञा० मं० देवसींह भा० वेल्हणदे पु० पिंचा भा० लखमादे पु० लांपा सहितेन पितृ मातृ श्रेयसे श्रीवासुपूज्य पंचतीर्थी aro प्रo श्रीककसूरिभिः ॥ ( ४६१ ) सं० १४२६ माह वदि ७ सोमे श्रीमाल व्यव० मालदेव भा० माधलदे श्रेयसे सु० वेरियान श्री वासुपूज्यः कारितः प्र० त्रिभवि० श्रीधर्म तिलकसूरिभिः ( ४६२ ) सं० १४२६ वर्षे माघ वदि ७ सोमे श्रीश्रीमाल ज्ञातीय पितामह कांऊण भार्या मालू 'जाल्हणदे ' वदे पितृ - श्रेयसे श्रीसुमतिनाथ बिंबं कारितं श्रीपूर्णिमा पक्षे श्रीधर्मतिलकसूरीणामुपदेशेन प्रतिष्ठितं । ( ४६३ ) सं० १४२६ माह यदि ७ सोमे ओसवाल ज्ञा० व्यव० कलुआ भार्या ठाणी पुत्र कुंवरसी गड़ाभ्यां सुतेन डूंगरेण भा० देल्हणदे युतेन श्रीशांतिनाथ का० प्र० ब्रह्माण श्रीविजयसेनसूरि शि० श्रीरत्नाकरसूरिभिः ॥ ( ४६४ ) सं० १४३० वर्षे वैशाख वदि ११ सोमे प्रा० मंत्रि वरसिंह भा० तेजलदे पुत्र मराकेन पितामह सखा पूर्वज निमि, श्रीआदिनाथ का० प्र श्रीसोमं चंद्रसूरिभिः । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy