SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ५० बीकानेर जैन लेख संग्रह ( ४२७ ) सं० १४११ ज्येष्ट सुदि. १२ श्रीकोरंटक ग । मोहण भार्या मोखलदे पुत्र मालाकेन पितृव्य जाहण नयणा सहजा माला भा० चांपल निमित्त श्रीशांति बिंबं कारितं प्रति० श्रीककसूरिभिः || ( ४२८ ) लजा सुत मोखा भार्या बलमलदे श्र० सं० १४११ वर्षे ज्येष्ट सुदि १२ शनौ सामकेन श्रीसुमतिनाथ बिंबं का० प्र० श्रीसूरिभिः । ( ४२६ ) सं० १४११ आसा० सु० ३ स० उप० श्रे० गांगा भार्या लींबी पुत्र लूणा ललीबाभ्यां पितृ मातृ श्रेयसे श्रीशांतिनाथ बिंबं कारितं प्रतिष्ठितं श्रीमतिलकसूरिभिः । सं०. १४१२ वर्षे ज्येष्ट सुदि १३ श्रीपद्मप्रभ का० प्रति० श्रीसूरिभिः । ( ४३० ) महं० मेहा भा० हीमादेवि पुत्र झड़मलेन पित्रोः श्रेयसे ( ४३१ ) सं० १४१३ वर्षे प्राग्वाद ज्ञा० सा० तेजा भा० देवल पु० साल्हउ भा० लावी पु० सूड़ा भा० साजू पु० निमित्त श्रीमहावीर का० प्र० मडाह० श्रीपासदेवसूरिभिः ( ४३२ ) संवत् १४१३ वर्षे ज्येष्ठ वदि ७ शुक्र श्रीडच्छत्र्यवाल वंशे सा० पाल्हा पौत्र २ सा० हिमपाला त्मजेन व्यro क्षमसिंह पुत्री हेमादे कुक्षि संभवेन से० डूंगरसिंहानुजेन सं डराकेन भ्रातृ जस० हीरा जयसिंह गु (? ) तेन स्वपितृ गगजा पितृ हिमपाल मातृ हेमादे श्रेयोर्थं श्रीशांतिनाथ चतुविंशतिपटा कारि० प्रति श्रीधर्मघोष गच्छे श्रीगुणभद्रसूरि शि० सर्वाणंदसूरिभिः ॥ ( ४३३ ) सं० १४१४ वैशाख सुदि १० श्रीकोरंट गच्छे श्रीनन्नाचार्य संताने बाराड़ी ग्राम वास्तव्य श्रा० धारसिंह भा० ताल्ह पु० वीकम भा० मडणी सुतरूपा सहितेन पितृ मातृ श्रेयसे श्रीअजितस्वामि बिंबं का० प्र० श्रीककसूरिभिः । ( ४३४ ) सं० १४१५ वर्षे ज्येष्ठ वदि १३ रवौ उपकेश ज्ञा० अरसी भा० रूपिणी पु० विरुआकेन पित्रोः श्रेयसे श्रीशांतिबिंबं का० प्र० मडाहड़ीय गच्छे श्री मानदेवसूरिभिः ।। "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy