SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैम लेख संग्रह ( ४०१ ) सुराण सं० १४०५ वर्षे वैशाख सुदि २ सोमे श्रीश्री० ज्ञातीय श्रे० सातसी भार्या लूणादे श्रेयोर्थं गच्छ बिंबं श्रीपार्श्वनाथ प्र० श्रीमलचंद्रसूरि शि० श्रीधनेश्वरसूरिभिः । ( ४०२ ) णदे पु० धरणिकेन पित्रोः श्रेयसे सं० १४०५ वर्षे वैशाख श्रीमहावीर विर्ब का० श्रीमाणिकसूरिभिः । ( ४०३ ) सं० १४०५ वर्षे वैशाख सु० ३ सोमे श्रीब्रह्माण गच्छे श्रीमाल ज्ञातीय द्वोआ (2) वास्तव्य ० माला भार्या कोमल पुत्र मूंजाकेन पितृ मातृ श्रेयसे श्रीमहावीर बिंबं कारितं । ४७ (808) सं० १४०६ व० वैशाख वदि १ शनौ ऊ० ज्ञा० सा० तोला भा० सोंगारदे पु० जाणान भा० कस्मीरदे सहि पित्रोः श्रेय श्रीधर्म्मनाथ बिं० का० प्र० मड्डा० श्रीमुनिप्रभसूरिभिः । J ( ४०५ ) संवत् १४०६ वर्षे ज्येष्ठ वदि ६ रवौ उपकेश ज्ञा० दो साह भा० सिंगारदेव्या पुत्र साजणेन पितृ मातृ श्रेयोर्थं श्रीआदिनाथ बिंबं कारितं प्रतिष्ठितं श्रीरामचंद्रसूरिभिः वृहद्गच्छीयै ॥ ( ४०६ ) सं० १४०६ वर्षे आषाढ़ सुदि ५ गुरौ प्राग्वाट ज्ञातीय पितृ आल्हा मातृ सूहव भ्रातृ काला श्रेयसे पनोपाकेन श्रीवासुपूज्य बिंबं कारितं ब्रह्माण गच्छे प्रतिष्ठितं श्रीबुद्धिसागरसूरिभिः ॥ (४०७ ) सं> १४०६ फागुन व० ११ गु० गुर्जर ज्ञातीय सा० देवधर पुत्र सा० तिहुणासूरा तिहुणा भार्या तिहुण श्री पु० भावड़ मातृ पितृ श्र० श्रीमहावीर बिंबं का० प्र० श्रीधर्मघोष श्रीज्ञानचंद्रसूरि शिष्यै श्रीसागर चंद्रसूरिभिः || ( १०८ ) सं० १४०६ वर्ष फागुण ० ८ श्रीकोरंटक गच्छे श्रीनन्नाचार्य संताने श्रीनरसिंह भा० पाल्हणदे पुत्र माहन भार वस्तिणि सहितेन श्रीमहावीर बिंबं का० प्र० श्रीककसूरिभिः । ( ४०६ ) सं० २४०६ फागु० सु० ११ गुरो स्व पित्रोः श्रेयसे श्रीनमिनाथ विनं कारितं प्रति श्रीकसूरिभिः । - गोत्रे सा० हेमा ( ? ) भा० हातू पुत्र तेजपालेन "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy