SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ४४ सं० १३६७ वर्षे माघ सुवि बिंबं कारितं प्रतिष्ठितं सूरिभिः । सं० १३६७ वर्षे श्रीसोमसुंदरसूरिभिः । बीकानेर जैन लेख संग्रह ( ३७३ ) ( ३७४ ) ५ दिने प्राम्बाट ज्ञातीय व्य० इछा भार्या : सं० १३ प्रति० गुणाकरसूरिभिः ( ३७५ ) सं० १३६६ वर्षे माघ वदि ५ गुरौ मूल संघे पिता सारा भ्रातृपुत्रेण सुत अभयसिंहेन संभव बिबं कारापिता । सं० श्रीधर्मनाथ बिंबं का० प्र० श्रीसर्वाणंदसूरीणामुपदेशेन (३७६ संव० १३६ ( ) वैशा०सु० ३ बुषे प्राग्वाट ज्ञातीय महं० ससुपाल श्रेयोर्थ सुत महं० कविराजेन श्रीपार्श्व बिवं कारितं प्रतिष्ठितं राजगच्छीय श्रीमाणिक्यसूरि शिष्य श्रीहेमचन्द्रसूरिभिः । ( ३७७ ) "भा० सखिल पु० चांभा ठाकुरसीहाभ्यां पित्रोः श्रेयसे ( ३७८) -ज्ञातीय माकेन श्रीअजितनाथ वर्षे मा संवत् १३ कारितः प्रतिष्ठितं श्री० श्रीनन्नसूरिभिः ॥ ( ३७६ ) विका० प्र० "Aho Shrut Gyanam" श्रेयसे श्रीविमलनाथ बि० का० संभवनाथ चतुर्विंशति पट्टः ( ३८० ) सं० १३. वर्षे ज्येष्ठ सु० १० श्रीवृहद्गच्छे उपके० ज्ञातीय सा० मदा भार्या चांपल पुत्र सामंत भा० पूनी पु० राघव जता सहितेन माता श्रेयसे श्रीशांतिनाथ बिंबं कारापितं प्रतिष्ठितं अजितभद्रसूरि शिष्यैः श्रीअमरप्रभसूरिभिः ॥ छः ॥ ( ३८१ ) सं० १३. फागुण सुबि ८ • श्रीशिवाल ज्ञातीय पितृ ठ० पाता श्रेयोर्थं सुत सेवाकेन श्रीपार्श्वनाथ विं कारितं प्रतिष्ठितं श्री चैत्र गच्छे श्रीमानदेवसूरिभिः
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy