SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ४० बीकानेर जैन लेख संग्रह ( ३३८ ) सं० १३६० श्रीकोरंटकीय गच्छे गो० अरसी भा० आल्हू पु० षोढा पासड़ आत्म पितृमातृ श्रेयोर्थं श्रीशांति बिवं कारापितं प्रतिष्ठितं ननसूरिभिः । ( ३३६ ) सं० २३६० वर्षे वैशाख श्रीमालज्ञातीय ४० देदाकेन पितृ ठ० आल्हा पितृव्य वीरा झाला मुंजा काला मंडलिक श्रेयोर्थ श्रीचतुर्विंशति बिंबं पट्ट कारितः प्रतिष्ठितः सूरिभिः ॥ श्र० वीकम श्रेयसे श्रीरत्नसागरसूरीणामुपदेशेन ॥ ( ३४० ) सं० १३६० वर्षे वैशाख वदि ११ शनौ श्रीश्रीमाल ज्ञातीय ठकुर करउर राणाकेन भार्या कामलदे भार्या कल्हणदे श्रेयोर्थ श्रीमहावीर बिंबं कारितं प्रति० श्रीवृहद्गच्छे पिप्पलाचार्य श्रीगुणाकरसूरि शिष्य श्रीरत्नप्रभसूरिभिः || ( ३४१ ) संवत् १३६० मार्गसिर व० ७ उप० सांखला गोत्रे सोम पुत्रेन गयपति भार्या नाथू गादिति श्रेयोर्थ श्रीमहावीर बिंबं प्र० श्रीधर्मसूरि श्रीगुणभद्रसूरि ( ३४२ ) संवत् १३६० मागसिर सु० १ डीडू गोत्रे रउत पुत्र सा० ऊदा लखमण माता लाली श्रेयोर्थ चंद्रबिंबं कारितं प्र० श्रीगणभद्र (?) सूरिभिः । ( ३४३ ) सं० १३६० फाल्गु वदि १ शुक्र े पूनचंद्र भार्या माल्ही पु० मोहड़ पु० केल्हन प्रतिष्ठित श्रीउद्योतनसूरिभि: 1 ( ३४४ ) सं० १३६१ माघ वदि ११ शनौ प्राग्वाट ज्ञातीय कसमरा भा० कामल सुत भूजाके मगा स्वपितृ श्रेयसे श्रीमहावीर बिंबं कारितं प्रतिष्ठितं सूरिभिः ( ३४५ ) सं० १३६१ माघ सु० ६ वौ श्रे० विजयसिंह भा० मखल पु० पेथड़ेनं पित्रोः श्रेयसे श्रीशांतिनाथ बि० का० प्र उवढवेल्य श्रीमाणिक्यसूरि पट्ट श्रीवयरसेनसूरिभिः । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy