SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ३८ Ar-..- wJAANA बीकानेर जैन लेख संग्रह ( ३२१) ___सं० १३८७ वर्षे मडाहडीय गच्छे उपकेश ज्ञातीय श्रे० धणसीह भा० पूना पु० वीकम भा ..... पित्रो श्रेयसे श्रीशांति बिंबं का०प्र० श्रीहेमप्रभसूरीणां पट्टे श्रीसर्वदेवसूरिभिः । (३२२) सं० १३८८ वै० म०५ संडेरक गच्छे उपकेश ज्ञातीय महं० धीणा भार्या धणसिरि पुत्र गामड़ पौत्र झीफा धांधलाभ्यां पूर्वज श्रेयसे श्रीपार्श्वनाथ बिंबं कारितं प्र० श्रीसुमतिसूरिभिः। (३२३) सं० १३८८ वैशाख सु० १५............... ज्ञातीय भा० विनयण श्रेयसे भ्रातृ........... श्रीशांतिनाथ बिंब कारितं ॥ प्र० श्रीहेमचन्द्रसूरिभिः । सं० १३८८ वर्षे कै० सुदि १५ श्रीम लीय श्रे ऊता भार्या उत्तिमदेवि पुत्र देसल पम्माभ्यां पित्रो श्रेयसे श्री चतुर्विंशतिकः कारितं प्र० सत्यपुरीये श्रीसूरिभिः वाघउड़ा प्रामे । सं० १३८८ वैशाख सुदि १५ शनौ व्य० धांधापुत्र श्रे सागर संतानीय श्रे० महणसीह पुत्र महं० वीरपाल पु० महं रूपा भार्या कुंती पुत्र देवसीहेन भा० मुगतासहितैः पित्रो श्रेयसे श्रीपार्श्व बि० कारतं प्र० ब्रह्माणेस श्रीभद्रेश्वरसूरि पट्ट श्रीविजयसेणसूरिभिः वृहद्गच्छीय । सं० १३८८ वर्षे मार्ग सुदि ६ शनौ उपकेश ज्ञातीय श्रे० नींबा भार्या मणगी पुत्र कसपाई गसराव पितृ मातृ भ्रातृ श्रेयसे श्रीमहावीर प्रतिमा कारिता प्र० श्री चैत्रगच्छे श्रीमदनसूरि शिष्य श्रीधर्मसिंहसूरिभिः ॥ सं० १३८८ श्रीमाल ज्ञातीय श्रे० सलखा भार्या सलखादेवि पुत्र भामा भ्रातृ सजना पुत्र धा........... अर्जनाभ्यां पितृव्य वीझगण सोमसिंह युते पूर्वज निर्मितं श्रीपार्श्वनाथ: का० प्र० श्रीमहेन्द्रसूरि वचनोत् प्र० श्रीपासदेवसूरि सत्यपुरीयैः । ( ३२८ ) सं० १३८६ व० चै० सुदि १४ श्रीश्रीमाल झातीय महं० पदम भार्या रयणादेवी मातृ पितृ श्रेयोर्थ सुत म० सुहड़ाकेन श्रीआदिनाथ विंबं कारितं प्रतिष्ठितं श्री सूरिभिः शंखेसर वासव्य ।। ४ ।। "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy