SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैम लेख संग्रह ( २४४ ) सं० १३६६ वर्षे उपकेश ज्ञातीय श्रे नरपाल सुतया कपूरदेव्या पितुः श्रेयसे श्रीमहावीर बिंद कारितं प्रतिष्ठितं श्री चैत्र गच्छीय आमदेवसूरिभिः ॥२ ( २४५ ) संवत् १३६९ वर्षे वैशाख सुदि ११ रवी श्रीमाल ज्ञातीय भां० जसधर जसमल पुत्रेण गजसीहेन पितृ मातृ श्रेयसे श्रीशांतिनाथ बिंबं कारितं प्रतिष्ठितं श्रीभदेसुरसूरिभिः ।। ( २४६ ) सं० १३६६ ( ? ) माघ ( ? ) सुदि ६ सोमे डोसी मूंजा भा० मूंजल पुत्र सुहड़ाकेन श्री आदिनाथ बिंब कारितं श्रीगुणचन्द्रसूरीणांमुपदेशेन ॥ छः ।। (२४७ ) संवत् १३६६ वर्षे फागुण वदि १ सोमे प्राग्वाट ज्ञातीय व्यव० हावीया भार्या सूहवदेवि सुत व्य० श्रे० अरसिंह .......... मातृ सलल श्रेष्टि महा सुत ५ व्य० पितृव्य सोमा भार्या सोमलदेवि समस्त पूर्वजानां श्रेयोर्थ व्यव० अर्जुनेन भार्या नायिकदेवि सहितेन चतुर्विशति पट्ट कारितः मंगलं शुभंभवतु । वृहद्गच्छोय प्रभु श्रीपद्मदेवसूरि शिष्य श्रीवीरदेवसृरिभिः प्रतिष्ठितः चतुर्विशति पट्टः ।।७४॥ ( २४८ ) सं० १३७० फागु. सु. २ प्राग्वा० सा. श्रीदेवसीह भार्या मीणलदेव्या आत्म श्रेयसौ श्रीमहावीर बिंबं का० प्रति० श्रीवर्द्धमानसूरि शिष्य श्रीरत्नाकरसूरिभिः ॥ छ ।। ( २४६ ) सं० १३७१ व्य० समरा पु० सातसीहेन भा० लखमादे पु० साडा श्रेयसे श्रीआदिनाथ का० प्र० श्रीआनंदसूरि पट्टे श्रीहेमप्रभसूरिभिः महाहड़ीय ग० ( २५० ) सं० १३७१ वर्षे वैशाख सुदि ६ सोमे साहू बांबड़ भा० चांपल सु० सोढ़ा कर्माभ्यां मातृ पितृ श्रेयसे श्रीअजितनाथ कारि॥ प्र० श्रीसुमतिसूरिभिः संडेर गच्छे ।। सं० १३७२ माघ वदि ५ सोमे श्री नाणकीय गच्छे जाखड़ पुत्र रामदेव भार्या राणी आत्मा श्रेयोथं श्रीपासनाथ बिंबं का० प्र० श्रीसिद्धसेनसूरिभिः "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy