SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( १७२ ) सं० १३२६ वै श्री महावीर बिंबं प्र० श्री रत्नप्रभसूरिभिः संवत् १३३० (?) प्रतिष्ठितं श्री महेशचंद्रसूरिभिः ari.. ( १७३ ) गच्छे श्रे० रत्नाकेन हीरा मीरा' 'श्रेयोर्थ भणि ( १७४ ) संवत् १३३० (१) वर्षे माघ सुदि ६ सोमे दोसी मूंजा भार्या मूंजल पुत्र सहजाकेन पिट श्रयसे श्री आदिनाथ बिंबं कारितं श्री गुणचंद्रसूरीणामुपदेशेन ॥ छ ॥ श्रेयसे श्री पार्श्वनाथ बिनं कारितं ( १७५ ) संवत् १३३० वर्षे ज्येष्ठ वदि ५ शनौ श्री छ अरिसीह भा० ळींबा "ताउप अनोम लीलाकेन कारितं श्रयसे प्रतिष्ठि । श्री शांतिसुरीणां । श्री शांतिनाथ बिंबं ( १७७ ) सं० १३३१ माघ सुदि ११ बुधे व्य० सहदा भा" fire करितं प्र० भ० संप (१) चंद्र ज ( १७६ ) संवत् १३३० वर्षे चैत्र वदि ७ शनौ श्रे० वयरा अयोथे सुत जगसोहेन चतुर्विंशति निबं प्रतिष्ठितं भार्या हांसल प्रणमति नित्यं ॥ "Aho Shrut Gyanam" आत्म श्रेयसे श्री पार्श्वनाथ ( १७८ ) सं० १३३१ वर्षे चित्रा गच्छे पासडत्यार्थ श्री पार्श्वनाथ करितं से० धिणा कर्मण ( १७६ ) संवत् १३३२ वर्षे ज्येष्ठ सुदि १३ बुधे ठ० पेथड़ भार्या वडलादेवि पुण्याथ पुत्र बढ़ आजड़ाभ्यां श्री पार्श्व बिंबं कारितं चंद्र गच्छीय श्रीपद्मप्रभसूरि शिष्यैः श्री गुणाकरसूरिभिः ॥ ( १८० ) सं० १३३२ बर्षे "माणदेव भा० मंगल पुत्र ( १८१ ) सं० १३३२ बर्षे येष्ट सुदि १३ बुधे व्य० पूनसीह भार्या पातू पुत्र विजयपालेन भार्या पूनिणि सहितेन पितृव्य व्य० षोडसीह भार्या सोहग श्रयसे श्री शांतिनाथ बिंबं कारायितं श्री परमानंदसूर
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy